________________
(५७)
यथा बीजांकुरं ज्ञेयं तत्तत्परस्परं तथा च ॥
धर्माधर्मयोः परमार्थव्यवहारकालयोश्च स्वरूपं प्रयोजनं चाच तत्र तावद्धर्माधर्मयोः स्वरूपमाह-
लोयपमाणममुत्तं अचेयणं गमणलक्खणं धम्मं । तपडिवमधम्मं ठाणे सहारिणं पेयं ॥ १३४ ॥ लोकप्रमाणोऽमूर्तोऽचेतनो गर्मनलक्षणो धर्मः । तत्प्रतिरूपोऽधर्मः स्थाने सहकारी ज्ञेयः ||
धर्माधर्मयोः प्रयोजनमाह-
लोयालयविभेयं गमणं ठाणं च जाण हेदूहिं । जह हि ताणं हेऊ किह लोयालोयववहारं ॥ १३५ ॥ लोकालोकविभेदं गमनं स्थानं च जानीहि हेतुभ्यां । यदि नहि तयोः हेतू कथं लोकालोकव्यवहारः || परमार्थकालस्वरूपमाह---
एयपए सिममुतो अवेयणेो वट्टणागुणो कालो | लोयायासपए से थक्का ते रयणरासिव्वं ॥ १३६॥ एक प्रदेश्यमूर्ती घेतनो वर्तनागुणः कालः । लोकाकाशप्रदेशे स्थितास्ते रत्नराशिरिव ॥
परमार्थ कालप्रयोजनमाह---
परमत्थो जो कालो सो चिंय हेऊ हवेइ परिणामों । पज्जयठिदि उवचरिदो ववहारादो य णायव्वो ॥ १३७॥ परमार्थो यः कालः सचैव हेतुर्भवति परिणामः । पर्यायस्थित्युपचरितः व्यवहाराच्च ज्ञातव्यः ॥