SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ (५७) यथा बीजांकुरं ज्ञेयं तत्तत्परस्परं तथा च ॥ धर्माधर्मयोः परमार्थव्यवहारकालयोश्च स्वरूपं प्रयोजनं चाच तत्र तावद्धर्माधर्मयोः स्वरूपमाह- लोयपमाणममुत्तं अचेयणं गमणलक्खणं धम्मं । तपडिवमधम्मं ठाणे सहारिणं पेयं ॥ १३४ ॥ लोकप्रमाणोऽमूर्तोऽचेतनो गर्मनलक्षणो धर्मः । तत्प्रतिरूपोऽधर्मः स्थाने सहकारी ज्ञेयः || धर्माधर्मयोः प्रयोजनमाह- लोयालयविभेयं गमणं ठाणं च जाण हेदूहिं । जह हि ताणं हेऊ किह लोयालोयववहारं ॥ १३५ ॥ लोकालोकविभेदं गमनं स्थानं च जानीहि हेतुभ्यां । यदि नहि तयोः हेतू कथं लोकालोकव्यवहारः || परमार्थकालस्वरूपमाह--- एयपए सिममुतो अवेयणेो वट्टणागुणो कालो | लोयायासपए से थक्का ते रयणरासिव्वं ॥ १३६॥ एक प्रदेश्यमूर्ती घेतनो वर्तनागुणः कालः । लोकाकाशप्रदेशे स्थितास्ते रत्नराशिरिव ॥ परमार्थ कालप्रयोजनमाह--- परमत्थो जो कालो सो चिंय हेऊ हवेइ परिणामों । पज्जयठिदि उवचरिदो ववहारादो य णायव्वो ॥ १३७॥ परमार्थो यः कालः सचैव हेतुर्भवति परिणामः । पर्यायस्थित्युपचरितः व्यवहाराच्च ज्ञातव्यः ॥
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy