________________
(५६ ) कर्तृत्वादिकालमुपदिश्य बन्धमोक्षयोर्गौणं मुख्यं निमित्तं चाह---
भोता हु होइ जइया तइया सो कुणइ रायमादीहिं । एवं बंधो जीवे णाणावरणादिकम्मेहिं ॥१२९॥ - मिच्छे मिच्छाभावो सम्मे सम्मा वि होइ जीवाणं । वत्थू णिमित्तमत्तं ससयपरिणामवीयरायाए ॥१३०॥ भोक्ता हि भवति यावत्तावत्स करोति रागादिभिः । । एवं बन्धो जीवे ज्ञानावरणादिकर्मभिः ॥ मिथ्यात्वे मिथ्याभावः सम्यच्चि सम्यगपि भवति जीवानाम् । वस्तु निमित्तमात्रं सरागपरिणामवीतरागाये [१] ॥ बीजांकुरन्यायेन कर्मणः फलमुपदिशति गाथात्रयेणेति--- कम्मं कारणभूदं देहं कज्जं खु अक्ख देहादो। अक्खादु विसयरागं रागादि णिवज्झदे तंपि ॥१३१॥ कर्म कारणभूतं देहः कार्य खल्वक्षो देहतः ॥ अक्षात्तु विषयरागः रागादि निबध्नाति तदपि ॥ तेण चउग्गइदेहं गेङ्गइ पंचप्पयारियं जीवो । एयतं गिहणतो पुणो पुणो बंधदे कम्मं ॥१३२।। तेन चतुर्गतिदेहं गृह्णाति पंचप्रकारकं जीवः । एकान्तं गृह्णन्पुनः पुनर्बध्नाति कर्म ॥ इह एव मिच्छदिही कम्मं संजणइ कम्मभावेहिं । जह बीयंकुर णेयं तं तं अवरोप्परं तह व ॥१३३॥ इहैव मिथ्यादृष्टिः कर्म संजनयति कर्मभावैः ।। [१] अयः सम्बन्धस्तस्मिन् ।