________________
( ५५)
कत्ता पुण कम्मजुदो जीओ संसारिओ भणिओ ॥ १२४ देहयुतः स भोक्ता भोक्ता सचैव भवति इह कर्ता । कर्ता पुनः कर्मयुतो जीवः संसारिको भणितः ॥
-----
उक्तस्य कर्मणो नयसम्बन्धात्कथंचित्सादित्व माह--- कम्मं दुविहवियप्पं भावसहावं च दव्वसम्भावं । भावे सो णिच्छयदों कत्ता वबहारदो दव्वे ॥ १२५॥ बंधो अणाइणिहणो संताणादो जिणेहि जो भणिओ । सो चैव साइणिहणो जाण तुमं समयबंधेण ॥ १२६॥ कर्म द्विविधविकल्पं भावस्वभावं च द्रव्यस्वभावम् । भावे स निश्चयतः कर्ता व्यवहारतो द्रव्ये ॥ बंधोऽनाद्यनिधनः सन्तानाज्जिनैर्यो भणित: । स चैव सादिनिधनो जानीहि त्वं समयबन्धेन ॥ स कस्यचिन्नश्यति किं तद्भवति केन हेतुना ग्रहणमित्याहकारणदो इह भव्वे णासह बंधो वियाण कस्सेव । ण हुतं अभवियसते जह्मा पयडी ण मुंचेइ ॥ १२७॥ कारणत इह भव्ये नश्यति बन्धो विजानीहि कस्यैत्र । न हि स अभव्यत्वे यस्मात्प्रकृतिर्न मुच्यते ॥ खंधा जे पुख्ता हवंति कम्माणि जीवभावेण । लद्धा पुण ठिदिकालं गलंति ते नियफलं दत्ता ॥१२८ स्कन्धा ये पूर्वोक्ता भवन्ति कर्माणि जीवभावेन ।
लब्ध्वा पुनः स्थितिकालं गलन्ति तानि निजफलं दत्वा ॥