________________
( ५४ ) मूकांतनिषेधार्थ स्याइमूर्तत्वमाह-: रूवरसगंधफासा सद्दवियप्पा वि णस्थि जीवस्स.। णो संठाणं किरिया तेण अमुत्तो हवे जीवो ॥ १२०॥ रूपरसगंधस्पर्शाः शब्दविकल्या अपि न संति जीवस्य । नो संस्थानं क्रिया तेनामूर्ती भवेज्जीवः ॥
अमूर्तपक्षेऽपि तथा स्यान्मूर्तत्वमाह--- नो हु अमुत्तो भणिओ जीवसहावो जिणेहि परमत्थो । उवयरियसहावादो अचेयणो मुत्तिसंजुत्तो ॥ १२१ ॥ यश्चामूर्तो भणितो जीवस्वभावो जिनैः परमार्थः । उपचरितस्वभावात् अचेतनो मूर्तिसंयुक्तः ॥
व्यापकत्वमणुमात्रत्वमपास्य देहमात्रत्वमाह-- गुरुलघुदेहपमाणो अचा चचाहु सनसम्घायं । ववहारा णिच्छयदो असंखदेसो हु सो ओ॥ १२२ ॥ गुरुलघुदेहप्रमाण आत्मा त्यक्त्वा हि सप्तसमुद्धातान् । व्यवहारानिश्चयतोऽसंख्यदेशो हि स जेयः ॥
प्रकरणवशादेहस्य भेदमाह--- देहा य हुँति दुबिहा थावरतसभेददो य विष्णेया । . थावर पंचपयारा बादरसुडुमा वि चदु तसा वह ।
देहाश्च भवन्ति द्विविधाः स्थावरत्रसभेदतश्च भिन्नाः । स्थावराः पंचप्रकारा सादरसूक्ष्मा अपि चत्वारस्त्रसास्तथा च ॥
__ बौद्धसांख्यशैवं प्रति मोक्तृत्वाचाहदेहजुदो सो भुत्ता भुत्ता सो चेव होइ इह कला ।