SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ( ५४ ) मूकांतनिषेधार्थ स्याइमूर्तत्वमाह-: रूवरसगंधफासा सद्दवियप्पा वि णस्थि जीवस्स.। णो संठाणं किरिया तेण अमुत्तो हवे जीवो ॥ १२०॥ रूपरसगंधस्पर्शाः शब्दविकल्या अपि न संति जीवस्य । नो संस्थानं क्रिया तेनामूर्ती भवेज्जीवः ॥ अमूर्तपक्षेऽपि तथा स्यान्मूर्तत्वमाह--- नो हु अमुत्तो भणिओ जीवसहावो जिणेहि परमत्थो । उवयरियसहावादो अचेयणो मुत्तिसंजुत्तो ॥ १२१ ॥ यश्चामूर्तो भणितो जीवस्वभावो जिनैः परमार्थः । उपचरितस्वभावात् अचेतनो मूर्तिसंयुक्तः ॥ व्यापकत्वमणुमात्रत्वमपास्य देहमात्रत्वमाह-- गुरुलघुदेहपमाणो अचा चचाहु सनसम्घायं । ववहारा णिच्छयदो असंखदेसो हु सो ओ॥ १२२ ॥ गुरुलघुदेहप्रमाण आत्मा त्यक्त्वा हि सप्तसमुद्धातान् । व्यवहारानिश्चयतोऽसंख्यदेशो हि स जेयः ॥ प्रकरणवशादेहस्य भेदमाह--- देहा य हुँति दुबिहा थावरतसभेददो य विष्णेया । . थावर पंचपयारा बादरसुडुमा वि चदु तसा वह । देहाश्च भवन्ति द्विविधाः स्थावरत्रसभेदतश्च भिन्नाः । स्थावराः पंचप्रकारा सादरसूक्ष्मा अपि चत्वारस्त्रसास्तथा च ॥ __ बौद्धसांख्यशैवं प्रति मोक्तृत्वाचाहदेहजुदो सो भुत्ता भुत्ता सो चेव होइ इह कला ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy