SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ( ५३ ) परिणामिजीवस्वरूपमाहजो खलु जीवसहावो णो जणिो णो खयेण संभूदो । कम्माणं सो जीवो भणिओ इह परमभावेण ॥११६॥ यः खलु जीवस्वभावो नो जनितो नो क्षयेण संभूतः । कर्मणां स जीवो भणित इह परमभावेन ॥ अचैतन्यवादिनमाशङ्कय चैतन्यं स्वामित्वं चाहआदा चेदा भणिओ सा इह फलकजणाणभेदा हु। तिहग पि य संसारी णाणे [१] खलु णाणदेहा हु ११७ आत्मा चेतविता भणित: सा इह फलकायज्ञानमेदा हि। तिसृणामपि संसारी ज्ञाने खलु ज्ञानदेहा हि ॥ चेतनास्वामित्वे विशेषमाहथावर फलेसु चेदा तस उहयाणं पि होंति णायव्वा । अहव असुद्धे गाणे सिद्धा सुद्धेसु णाणेसु ॥ ११ ॥ स्थावरः फलेषु चेतयिता वसा उभयोरपि भवंति ज्ञातव्याः । अथवा अशुद्धे ज्ञाने सिद्धाः शुद्धेषु ज्ञानेषु ॥.. - निरुपयोगिकटाक्षमुच्छिद्य जीवस्योपयोगमाहउवओगमओ जीवो उवओगो णाणदंसगे भणिओ। णाणं अकृपयारं चउभेयं दंसणं णेयं ॥ ११९ ॥ उपयोगमयो जीव उवयोगो ज्ञानदर्शने भणितः । ज्ञानमष्टप्रकारं चतुर्भेदं दर्शनं ज्ञेयम् ॥ १ ज्ञानचेतनग, कर्मचेतना, कर्मफलचेतनेति चेतना विविधा ततासां तिसृणामपि स्वामी संसारी | ज्ञानचेतनायां तु ज्ञानदेहा: केवलज्ञानशरीरा: स्वामिनो भवंति ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy