________________
(७०) णिच्छयसाहणहेऊं पज्जयदव्वस्थियं मुणह ॥ १८३ ॥ निश्चयव्यवहारनयौ मूलमेदौ नयानां सर्वेषाम् । निश्चयसाधनहेतू पर्यायद्रव्यार्थिको मन्यध्वम् ।। दो चेवय मृलणया मणिया दवत्थि पज्जयत्थिगया।। अण्णे असंखसंखा ते तब्भेया मुणयन्वा ॥ १८४ ॥ द्वौ चैव मूलनयौ भणितौ द्रव्यार्थपर्ययार्थगतौ । अन्येऽसंख्यसंख्यास्ते तद्भेदा मन्तव्याः ॥
- सप्तनयाँस्त्रीनुपनयाँश्चाह-- .. णइगम संगह ववहा र तह य रिउसुत्तसद्दअभिरूढा । एवंभूदो गव गयणेया तह उवणया तिण्णि ॥१८५॥ नैगमः संग्रहो व्यवहारस्तथाच ऋजुसूत्रशब्दसमभिरूढाः । एवंभूतो नव नया ज्ञेयास्तथोपनयास्त्रयः ॥ द्रव्यार्थिकपर्यायार्थिकनैगमादिसप्तनयानां च यथासम्भवं भेदानाह-- .
दव्वत्थो दहमेयं छब्भेयं पज्जयत्थियं णेयं । तिविहं च णइगमं तह दुबिहं पुण संगहं तत्थ ॥१८६ ववहारं रिउसुत्तं दुवियप्पं सेसमाहु एक्केका । उत्ता इह णयभया उवणयभेया वि. पभणामो॥१८७॥ द्रव्यार्थिको दशभेदः षड्मेदः पर्यायार्थिको ज्ञेयः । त्रिविधश्च नैगमस्तथा द्विविधः पुनः संग्रहस्तत्र ।। व्यवहारर्जुसूत्रौ द्विविकल्पका शेषा हि एकैके । उक्ता इह नयमेदा उपनयमेदानपि प्रभणामः॥