SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ११२] प्रथमः प्रत्यक्षप्रस्ताव अस्ति चाय बदरयेको' धर्म द्रव्यगुणादिकम् । वेदवादी पये धर्मसपूर्वाख्यं यदस्यलम् ॥११४॥ श्येनस्यानपत्याधर्मत्वं प्रपद्यते । भाग्यकारस्तदुम्को नैवमित्यवगच्छति ।।११५॥ वयस्य विहितस्यापि साफ्ल्याचा दुखहेतुताम् । श्रेयस्करत्वमन्ये तु मन्यन्ते चेदयविनः ॥११६॥ एवमादिः परोप्यस्ति तव्यास्याभेदविस्तरः । सत्र न झायते किं तव्याल्यानं वस्तुगोचरम् ।।११।। न चाविदिततत्त्वार्थव्याख्यानसहकारिणः । वेदात्त्वं प्रपद्यम्से प्रेक्षावन्तो विचक्षणाः ॥११८॥ वेदस्य नियतार्थत्यानदिनावियोधनः । न.प सर्वोऽपि तदेतत्त्रार्थ इति युध्यते ॥११९॥ तस्वार्थ यदि मन्येथाः व्याख्यानं युक्तिसहतम् । वेदात्मा यदि सा युक्तिी सर्व तथुक्तिसङ्गतम् ॥ १२०॥ सर्वश्याख्यानुकूल्येन सं समर्थ बदत्ययम् । येषो न ह्येष तदेदे कापि दृष्टः पराशुखः ॥१२१॥ युक्तिरन्यैव वेदासाऽपि वेदार्थडग्यदि । तड़ा धर्म प्रमाणत्वं घेवस्यैवेति नश्यति ॥१२२॥ अवेदार्थैव युक्तिश्चेत् ग्याल्या सत्सङ्गमात्कथम् । तत्त्वार्था काचिदन्यासां सर्वासां सस्पसबसः ।।१२३॥ अथ "वेदान्तरं युक्तिस्तरसङ्गायुक्तिसङ्गमः । "तव्याल्यायुक्तिसाङ्गत्ये ताई वेदान्तरं भवेत् ।।१२४॥ कुमारिलमः | "यो हि पुरुषप्रीतिः सा द्रव्यगुणकर्मभिः । बोदनालक्षण: सध्या तस्मात वेव धर्मता ॥"-मी. की 1211५। २ अमाकरः। "चोदनत्यपूर्व झूमः"-नावरभा. १५ 1 "तस्म खपूर्वरूपत्वं वेदवाश्यानुसारतः । -प्रक०प०पृ. ११५1 ३ स्वामी "कोनः ! प्रत्यक्षायाम इनो परित्वमादिः । सत्रानों धर्म उक्तो मा भूत इत्यर्थ प्रहप्पम् । कथं पुनरसारमयः ! हिसाहि सा, सा च प्रतिषियति । कथं पुनरनार्यः कसंधतयोपदिश्यते ? उच्यते । नैव इवेमादयः करीब्यतया विशाधन्ते। यो दि हिस्तुिमिच्छेन, तस्यायमभ्यः इति हि तेषामुपदेश:--'एयनेमाभिचरन् यजेत' इति हि समामनस्ति न अभिचरितव्यमिति ।"-शायरमा HR | ४ सश्यम्भदौमां तु न साक्षायुपञ्चरेण नापि सत्फलस्यामत्वमिति तस्मानर्थत्वप्रतिपादनपरम्-'येनो वन रघुः इत्येवमादि भाध्यमुपेक्षणीयम् ।" मी० एलो. 8.०१.०५ " श्रौती हेतुः सविशुद्धः पशुस्विरमकवात् ।"-सामाठर का३ । "ज्योतिष्ट्रोमार दिजन्मनः प्रधानापूर्वस्य पशुहिंसादिव-मनाउनहेतुमापूर्वेण स -सtvaraको का०२६ मीमांसकाः। ७ व्याख्याभेदः1 ८ वेदार्थदशा पदयाल्यानं कृतं तसत्यमिति । ५ तथा धर्म --बाय, प०, मा . वेदारक्षी नरस्यापि प्रामाण्य स्थादिति भावः। ७ प्रतिवेदव्याख्यासमर्थनाश्च गदि बेथान्तरमपेक्ष्यते। ११ वेदान्तरल्यालया।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy