________________
न्यायविनिश्वयविपरणे
[ ११२
;
'
यथग्यथाकरणं वेदस्वरूपमनुधावति। ततहिं पौरुषेयमेव स्यात् पुरुपेणान्यथाक्रियमाणत्वात् कादिवत् । अथ नानुभावति पुरुपकृतस्यान्यथाभावस्य वेदादन्यस्वादिति चेत ; ai aft कथितम्' 'अन्यधाकरणे चास्य' इति ? न हि तस्मादर्थान्तरं तस्येति भावे व्यैपदेशमर्हति । न सम्यन्वास तत्तस्येति व्यपदेशः अपि तु पुरुषाभिप्रायादेव, निवारणस्यापि ५ बहुभिस्त करणादिति चेत्; कुतस्तेभ्यस्तन्निवारणम् ? तेषां वेदेत्थम्मापपरिज्ञानादिति चेत्; तदपि न प्रत्यक्षात् ; तत्र वेदेवरसाधारणस्यैव वर्णपादेः प्रतिभासनात् । सम्प्रदायाशेत्; कुतस्तस्यैव सत्यस्वं नानित्यम्भाव सम्प्रदायस्यापि । वेदस्थ सधै सत्यत्वाच्चेत् तदपि कुतः ? तत्सम्प्रदायस्य सत्यत्वा चेत् न परस्परीभगात् । अनादित्वादित्यंसम्प्रदाय एवं सत्यो नान्य इति चेत् तदपि कुतोऽवसितम् ? अनादिः काल इत्थं सम्प्रदायवान् कालत्वात् अथकालवदिति १० चेत्; न; अन्यत्रापि साम्यात्- अनादिः कालः अन्यथा सम्प्रदायवान् कालस्थास अग्रकालवदिति । साध्यविक निदर्शनम् अकालस्यान्यथासम्प्रदाययस्त्रादर्शनादिति चेत्; कस्य तर्हि निवारणम् ? देनोच्यते- 'अन्यथाकरणे चास्य बहुभ्यः स्थानिवारणम्' इति । न धन्यधासम्प्रदायादम्यद् अन्यथाकरणं नाम । तस्मादनादित्वाद् इत्यंसम्प्रदायवद् अभ्यथा सम्प्रदायस्यापि सत्यत्वादनिवारणमेव स्यात् । परित्यवायम् १५ अत एव 'अभ्यस्त निवारणम्' उच्चव इषि चेतू; नः म्लेच्छादीनां धर्मसम्प्रदायस्य प्रामाण्यप्रसङ्गात् उक्तनीत्या तस्याप्यनादित्याद्भूयोजनपरिमहाच" भूयांसो हि म्लेच्छादयः तेषां याशिकापेक्षयातिशयेन बहुस्थात्, तत्कथं जीवति तत्सम्प्रदाये चोदनायt er धर्मे प्रामाण्यम् ? पौरुषेयत्वादप्रमाणमेव स इति चेत् न रथम्भात्र सम्प्रदायस्यापि पौरुषेयत्वाविशेषात् । गुणवत्कृतोऽयमिति चेत्; कः पुनश्त्र " सम्प्रदातुर्गुणः ? वेदसत्वज्ञानमेव अन्यस्यानुपयोगदिति २० चेत् कुतस्तस्य तज्ज्ञानम् ? सम्प्रदायान्तराध्चेत्; न; धर्मतस्वज्ञानस्यापि म्लेच्छा दिए तथाभावात् "तेषामपि गुणवत्त्वापतेः । तश सम्प्रदायादधिवेन्दनम् अन्यधाऽपि तत्सम्प्रदायात् । तस्माद्वेदस्य स्वभावत्वादेव विवेचनं नान्यथा । न च तान्यथाकरणं कुतश्चिदपीति व्यर्थं सनिवारणार्थ मन्यापेक्षणम् । तथा
-7
१२
;
२५
३०
स्वभावादेव वेदस्य स्वार्थावद्योतकारिणः ।
किं परापेक्षा कार्य व्याख्यानादि यदिष्यते ॥ ११२ ॥ व्याख्यानादिसहायाद्वेदात् स्वार्थे मविर्भवेत् ।
नियतो यदि तस्यार्थो व्याख्याभेदः कथं तथा ? ॥११३॥
१ कुमारिलम | २--र्यान्तरस्येति आ०, ३०, प०, स० । ३ तस्येदमिति व्यपदेशम् । ४ भिप्राय एव । ५ वेदेऽर्थभावनापरि-आ००, प०, स०१६ वैवेत्यपरिज्ञानसादि ७ इत्थम्भारसम्प्रदायस्यैव ८ इत्य म्भूतत्वेनैव । ९ खसि हिं सम्प्रदायस्य वेदस्य सम्भूत्येन स्वत्यश्वसिद्धिः सति चयन सम्प्रदाय विद्धिरिति । १० अनित्यम्यागसम्प्रदायः । ११-परिगृहीत्वा भा०, ब०, प०, स० १२ प्रायः १३ नैत्यम्भावख प्रदामः । सम्प्रदायप्रवर्तक सम्प्रदायकानामपि । १७ मित्यवेदस्वरूपे ।