SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ २] प्रथमः प्रत्यक्ष प्रस्तावः तो हि निर्मलाने जाते तत्र प्रदीपवत् । नाज्ञानादिमल तस्मिम् हेत्वन्तरशतादपि ॥९९॥ decoratमन् वेदे व्यर्था निरूपिताः । tadi fatafat व्यजः किं प्रयोजनम् १ ॥१००॥ आवारकप्रति व्यकैर्यदि धते । ॐ स्वतस्तद्व्यक्तिशक्तिश्चेत् कुर्वन्ध्याचा काळ किम् ॥ १०१ ॥ शक्ति त्वनित्यत्वं वेदस्य स्यात्तदात्मनः । शक्तिभिचैव तस्मात् स्वतोऽसौ योधकः कथम् ? ॥१०२॥ शक्तरेव यदि ज्ञानं वेदस्य व्यर्थता भवेत् । महत्वाचे वैयर्थ्यम्; अहेतो:' ग्राह्यता कथम् ? ॥ १०३ ॥ वेदोऽपि शक्तिसम्बन्धातुश्चेद्रोधजन्मनि । तरसम्बन्धोऽस्योपकाराहते कथम् १ ॥ १०४॥ अशकस्योपकत्वं पूर्वशक्तिर्वृथा भवेत् । "शक्तिरस्ति विभिन्ना चेत्सैव स्यादुपकारिणी ॥१०५॥ वेदोऽपि 'शक्तिसम्बन्धादुपकारी चवीष्यते । "प्रसङ्ग: पूर्व एव स्यादनवस्थाभयप्रदः ॥ १०६॥ तस्मादभित्रा तच्छतिर्नित्यं सा च व्यनकि तमू तत्तदात्यभिव्यक्ती नान्यतो युक्तिमृच्छतः ॥ १०७॥ "पायथाकृतिस्तस्य तादृशस्योपपद्यते । "अनाधेयादिरूपत्वात् कूटस्थस्य विशेषतः ॥ १०८ ॥ अजानन्वेदसामध्ये "भट्टस्तदिदमत्रवीत् । “अन्यथाकरणे चास्य बहुभ्यः स्यानिवारणम्” [मी-स्लो० १११।२।१५० ]ति । अन्यथाकरणस्यैवासम्भवादुक्तनीतितः । armints frषेषोऽयं निषेधः प्रातिपूर्वकः ॥ ११० ॥ किन, २९ अन्यथाकरणं चैतत्स्वरूपमनुधावति । पौरुषेयमेव स्यात्पुरुषेणान्यथाकृतेः ॥ १११ ॥ मानानुत्पा १ तमिन्दे अभिव्यक्तिशः २ शतात्मनः । सोऽसौ आ०, ब०, प०, स० दक्षस्य । ५ शतिभिन्नस्य । यतः भियोः उपकार्योपकारका दिन सम्बन्धासम्भवात् । ६ यदि वेदोऽशतोऽपि शक्त्युपकारं कुर्यात् सस हनेशिमपि विदध्यादिति शानोलादिकायाः पूर्ववैयर्थं स्यात् पूर्वशर कारिका जन्या शतिर्विद्यते परं सा भिक्षा ८ पूर्वशतयुपकारक सम्बन्धात्। ९ वेदः मिशः सन् स्युपकारं करिष्यति सवस्या के ! क्या चेत् था तो मित्रा, ततस्तत्सम्बन्धार्थंमन्या शक्ति: परिकल्पना १० अन्यथाकरणम् | ११ नित्यस्य । १२ नहि नित्ये कचिदप्यतिशयः आधीयते नापि तस्मात् कथन हीयते मायायासियरूपत्वात्स्वि १३ मा आ०, ब०, प०, स० १ 1 Կ o १५ २० २५
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy