SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ १२] प्रथमः प्रत्यक्षप्रस्ताव स्वतो हि निर्मलवाने जावे तत्र प्रदीपयत्। नाज्ञानादिमलं तस्मिन हेत्वन्सरशनादपि ॥१९॥ एतेन म्याक्षकारतस्मिन् वेदे ज्या निरूपिताः । स्वतो हि वस्याभिव्यक्तनै व्यजकैः कि प्रयोजन ? ॥१०॥ आवारकप्रतिसो ज्यआदि वर्ण्यते । स्वतस्तद्व्यक्तिशतिश्चेत् ; कुर्वन्यावारकाच किम् ।।१०१॥ शक्तिध्वंसे स्वनित्यत्वं वेदस्य स्यात्तदात्मनः । शक्तिभिनव तस्माचेत् स्वतोऽसौ बोधकः कथम् । ॥१०२॥ शहेरेब यदि ज्ञानं वेदस्य व्यर्थसा भवेत् । ग्राह्यस्यायेन वैययम् ; अहेसो प्राह्मता कथम् ? ॥२०३॥ वेदोऽपि शक्तिसम्बन्धाद्धेतुश्चेद्बोधजन्मनि । तत्सम्बन्धोऽपि वैदिनस्योपकाराहते कथम् ! ॥१०४॥ अंशतस्योपकर्तत्रे पूर्वशक्तियया भवेत् । 'शक्तिररित विभिन्ना सैव स्यादपकारिणी ॥१५॥ वेदोऽपि शक्तिसम्बन्धादुपकारी यदीष्यते । प्रसनः पूर्व एव स्पादनवस्थाभयप्रदः ॥१०६॥ तस्मादभिन्ना तक्तिनित्य सा च व्यक्ति तम् । तत्तदात्यभिव्यकी मान्यतो युक्तिमृच्छतः ।।१०७॥ न चान्यथाकृतिस्वस्य "तारशस्योपपद्यते । "अनाधेयाविरूपस्यात् कूटस्थस्य विशेषतः ॥१०८॥ अमानन्दसामर्थ्य "भट्टस्तविदमन्नवीन् । "अन्यथाक्ररणे चास्य बहुभ्यः स्यानिवारणम्''[मी० श्लो. शशा२।१५०]इति। अन्यथाकरणस्यैवासम्भवादुक्तनीतितः । नाप्रामस्य निषेधोऽयं निषेधा प्राप्तिपूर्वकः ॥११०॥ अन्यथाकरणं चैतत्स्वरूपमनुधापति । तत्पौरुषेयमेव स्यात्पुरुषेणान्यथाकतेः ॥११॥ तस्मिन् वेदे अभिव्यविषाक्तिः । २ सयात्मनः। ३. सतोऽसी मार, २०, ५०, स... शानानुत्पा. एकस्य । ५ शक्तिभिन्नस्य । यतः भिमयोः सपायोपकारकभाई विना सम्पन्धासम्मवाद । ६ यदि वेदोऽकाकोऽपि शास्तमुपारं कुर्यात् तद्वत ज्ञानेश्यत्तिमपि विदयादिन्ति ज्ञानोपादिकायाः पूर्वशतवध्य स्यात् । - थैदे पूर्वायुपकारिका या शक्तिर्षिाले परं सा मिना। 4 पूर्ववत्युपकारकशक्तिसम्बन्धात् । ९ वेदः किमशकः सन फ्युपकार करिष्यति शक्त्या ? शक्त्या पेत् । स सती मिना, ततस्तत्सम्बन्धाश्रमम्या शक्तिः परिकल्पनायित्यनवस्था । १० अन्ययाकरणम् । ११ निस्वात्य । १२ नदि नित्ये करियप्पविशमः आधीयते नापि तस्मात् ककन प्रहारते, अनायाग्रहेयाविशयरूपत्वामित्वस्य । १६ भा०, २०, ५०, स. !
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy