________________
२८ म्यायचिनिश्वयविवरण
[ १२ भव्योपदेशे व्याप्रियसे । न हि स्वभावाः यर्यनुयोगमहन्ति भावानां मिरवभावतापः । स र वत्स्वभावः तत्कायर्यानाम्नायादेवावगम्यते, तस्यापौरुषेयस्य निषेधात् । अवेन च परार्थसम्पत्स्वरूपं निरूपितम् । ततः सूक्तमेतदर्थवो देवत्यै
को विशेषपदार्थतत्त्वविषयज्ञानाभियोगादभूत् ,
प्रत्यर्थस्फुरितप्रदेशविशदज्ञानकमसिर्जिनः । वैराग्यातिशयायचिन्त्यविश्वात्सत्योधवादी च या,
___स्मै भव्यसरोजतिग्मरुचये भत्या नमस्कुर्महे ॥" [ ] इति ।
अथ यदि भगतो भव्याम्युभहभानुत्वं सत्तहि वाडायमयूखसापेक्षमेव नान्यथा । नहि तत्सन्निधानादनुपदेशमेव भन्यानां तत्वज्ञानमिति सौगतवत् स्याहादिनामभिनिवेशोऽस्ति, १० ततस्सद्वानयादेवः तस्वशासिद्धर्वाङ्मयमिहमपार्थकम् । न ह्येकवायसाये शन्सरमुरयोगवत् । तत्रापि तदपरापरवाायोपयोगपरिकल्पनायाम् अमथस्थाप्रसङ्गादिति । सदमाह
बालानां हिसकामिनामतिमहापापैः पुरोपार्जितः,
- माहात्म्यात्तमसः स्वयं कलिषलात्मायो गुणद्वेषिभिः । न्यायोऽयं मलिनीकृतः कथमपि प्रक्षाल्य नेनीयते,
सम्यग्ज्ञानजलैचोभिरमलं सत्रानुकम्पापरैः ॥२२॥ इति । इदमन तात्पर्यम्-भवति भगवद्वाङ्मयाक्षेत्र मध्यानां तत्त्वज्ञानम् । यदि तव्याप्य(Aधाय-) मलिनीकृत्तमेव स्थितम् । म चैधम् । १ घ मलिनीकृवस्य "भव्यजनमनसि तस्वावोत्तनसामान्य सम्भवति, परिशोधितमलस्यैत सस्य निरवविद्यानिवन्धनत्वात् । अतस्तमलपरिशोधनार्थमिदपरं याङ्मयमारभ्यमाणं नापार्थकत्वदोषमुहति प्रयोजनविशेषसम्भवात् ।
"यस्य तु "शकास्यरूपं स्वार्थ यथावस्थितमवद्योतयति सस्य भवत्येव तत्र शाखस्यान्यस्य वानुपयोगिलं प्रयोजनयिशेपधुर्यात् । तथा हि
शब्दवेदात्मनस्सस्पं स्वरवर्णक्रमादिभिः । योतयेत् स्वमहिम्नैव प्राप्तं ठयाकरणं वृथा ॥१६॥ यतो वेदस्य नित्यस्य स्वत एवावबोधिते । स्वरूपेन भवन्त्येव मिथ्यात्वाज्ञानसंशयाः ||१७|| तदभाये न तस्यास्ति प्रत्यवायस्तसः कुतः। क्रियते वेदरक्षाय कैश्चिच्छन्दानुशासनम् ॥१८॥
५
१ उपदेशाम्नाया । २ आम्नास्स सारखोपदेशस्थ । ३ अकलदेवस्य । ५ वाल्मयूख मा.व., स. ५ सम्भारावेधतस्तस्स ऍसश्चिन्तामरिक । निःसरति चाकाम करूयादिभ्योपि देशनाः ॥"-सरवस. श्लो. ३६०८।६ भगवदुपदेशादेव । ७ एतद्धनात्मकम् । 4 दि भगवामय यात् निर्मलमेव स्यात् । ९ भवदाम्रायस्य।. भव्यंजनस्व म-आ०,०,१०, स. भावात्रायस्य ११ एतस्यात्मकम् । १३ मीमांसकस्य । १४ देवः । १५-तमेय द्योतयति श्रा०, १०, १६ "रक्षार्थ चैदावामध्येच व्याकरणम्"-पा: मा पस्प!