________________
म्यायविनिम्बयषियरणे
असाक्षात्कारिता चास्य तत्वज्ञानस्य कारणात् ।
भक्तीधिः यादेष्यामः यदिश्रयसअषम् ॥१२॥
नोपवर्णितप्रमाणाभ्यासात् भगवतो निरमशेषतत्त्वज्ञानम्, अपि तु सैदावरणविगमादिति चेत् । न तस्य तदव्यतिरेकात् । सकलावरणविगमो हि न सकलझानादन्यः, तज्ञान५ 'कैवल्यरूपत्वात् तदावरणवैकल्यस्य, नीरूपस्याभावस्थानभ्युपगमात् । न च तदेव सस्य कारणम; सदसरसमयविकल्पानुपपत्तेः । तथा हि
यक्षाऽस्ति सकलझानं तदा किं तेन हेतुना ? । सिद्धं न हेतुसापेक्ष सिद्धमेयान्यथा न तत् ॥१३॥ यदापि नास्ति तज्ज्ञानं तदा कस्य के हेतुता ।
न सत् वरशृङ्गादि स्वरूपेऽन्यत्र या क्षमम् ।।९४॥ इति ।
स्थामतम्-सकलज्ञानप्रथमपर्याय एवं तदावरणविश्लेषात्मा तत्समय एव तत्पूर्वकालभाविनिरवशेषावरणप्रध्वंसनाद् अन्धकारविश्लेषात्मकप्रदीपप्रधभपर्यायवान, उत्तरस्तु पर्यायो न तद्विश्लेषात्मा सत्तः पूर्वावरणस्यैवाभावात् । न विद्यमाने कविद्विश्लिष्टमुपश्लिष्ट देसि
ध्यपदेशमर्हति वस्तुसगोचरत्वात् तव्यपदेशस्य, अरस्तुत्ये सति तदयोगात् । “स तु तद्विश्ले. १५५ पात्मनः प्रथमतत्पर्यायादेव अन्धकारविरहारमप्रदीपपर्यायातदुत्तरपर्यायत्रम " तस्यैव तपेण
परिणामाद्धवसि ततस्तदावरणविगमस्य तरफारणवमुच्यते । न घेदभत्र मन्तव्यम् सदुचरोतरस्य तर्हि सत्पर्यायस्य तद्विश्लेषहेतुकत्वं न स्यात् पूर्वपूर्यस्य तत्कारणपर्यायस्यावरणप्रध्यसाधिकरणत्वाभावाविप्ति; तस्यापि "तहिश्लेषप्रश्वपर्यायवंश्यत्वेन 'तशतुकत्याविरोधादिति; सदापि
न सम्यमतम् ; तद्विश्लेषकारणावचनान् । प्रथमस्य हि निरवशेषावरणविश्लेषस्य हेतुर्वक्तव्यः, २० लदहेतुकत्यासम्भवात् । तत्पूर्वभादी विश्लेप एष त सुरिति चेन् । न; 'तस्यापि तद्धतुरखे
अनादितविश्लेषस्यानिष्ट[स्त्र] प्रसङ्गात् । आपरणोपश्लेपनिया (दानभूमिथ्याज्ञानविरोधी सम्यग्ज्ञानाभ्यासस्तचतुरिति चेत् ; अनुकूलमाचरसि, तदभ्यासस्यैव प्रमाणाभ्यासत्वात् ।
नयादावरणविश्लेषो म "क्दभ्यासादिति चेत् ; न तस्यैव रनत्रयस्यात् । आदरोपहीवस्य तत्त्वज्ञानपरिमलनस्य तदभ्यासव्यपदेशाम् , प्रशब्देन च प्रकर्षवाविना तस्याप्यभिशनात् । कुतः २५ पुनरावरणोपश्लेषविरामकारणत्वं प्रमाणाभ्यासस्यावगत मिति चेत् ? 'आवरणोपश्लेपनिदानकिरो.
. अनुमानरय । २ शनावरण । ३ आवरणविषयमस्य । ४ कैवल्य प्रति बोम्यसृष्टत्यम्, प्रकृते व आवरणरहितत्वम् । ५ शुरछस्य । ६ सदसत्वमदि-सा०, २०, ५०,सका तसि कार भवस कार्यकाले वा स्यात् , कार्याभावकाले ! यस्दन्योम-80००, प्रथमपर्वायकाल एव । ५ सफलज्ञामावः। १० उत्सरः सफलज्ञानपर्यायः। प्रथमपर्यायस्यैर उत्तरपर्यायहपेण । परम्परया । १५ द्वितीयपर्याय । १७ आवरणविश्लेष: देतुत्य । तत्वादि-आ०,०,, स. १५कारमधनात् मा०,०,१०,
सा६ आवरणविश्वः । १० तत्पूर्वभाषिको विश्लेपत्यापि स्वपूभ्यविविश्लेषहेतुकखे जमादितविश्लेषकल्पनायामनवस्थेति माधः। १४-पवि. धान-सा० । १९ आवरणविश्लेषतः । २० सम्भदर्शन झनचारिमानित रत्नत्रयम् । २७ सम्यक्षानाम्यावत् । २२-परिमलनसभा, १०, १०,
स दाभ्यासस्य । २३ सम्यगशामाभ्यास । २४ प्रसिद्धाशेषेति प्रशब्देन ।