________________
श१]
प्रथमः प्रत्यक्षप्रस्तावः
"अनशं पहिरन्तश्चाऽप्रत्यक्षं तदभासनात् ।
कस्तत्स्वभावो हेतुः स्याम्कि तत्कार्य यतोऽनुमा ॥"[लपी० श्लो० १७] इति ।
कल्पितं 'लि सत्प्रतिबन्धश्च नित्यादावपि, तदनुमानव्यवहारस्यापि प्रसिद्धः । ततोऽनुमानाभ्यासा
सुगतस्तत्त्वदर्शी चेत्कणादोऽपि न किं भवेत् ? सस्वा सोऽपि चेत् , मानं किम कः सोऽपि बुद्धवम् ।।८।। अभूतोसने घेत् । सापि तत्त्वक्वे कथं भवेत् । ताष्टक पाभूतवादी चेत्येतदन्योऽन्यबाधितम् ।। ८९।। कथं वा भूववादित्वं सुतस्यावगम्यक्षाम् । प्रासंवादभावाचेन निरंशे से नित्यवत् ॥९॥ संयादः कल्पनातश्चेत् ; कणादवचने ने किम् ।
कणादे सस्यपि स्तोत्रं सुगतस्यैव यद्भवेत् ॥९१३॥ ततो न युस्तमेतत्.--"भगवानेव प्रमाणं नापरः" [ ] इति ।
न परमार्थतः कणादस्य तस्वदर्शित्वं तदभिमतस्यात्मादेरप्रमाणसिद्धत्येनातत्त्वरूप- १५ स्वान् । नापि संकृत्या, यौगानां तदभ्युपगमाभावादिति चेत् ; मा भूयोगानो दभ्युपगमः, भवतस्तु न्यायनिपुणचूडामणिम्मन्यस्य "सांवृतन्याय-तन्याय-) बलायाते कणादसस्मदर्शित्वे करदनभ्युपगमाः, यतस्तदुपदेशोपनीतं नित्यादिकमेव दत्वं नानुमन्येथाः १ तसादयुक्तमेतत्"तो न परमार्थोऽसावीश्वरो नापि "सांकृतः।" [प्र. वार्विकाल० ११९] इति ; "तस्यापि संकृत्या सुगतंवत्"तत्वदर्शित्वस्योपपादनात् । तस्मादन्ययोगव्यवच्छेदेन सुगतस्यैव तस्यदर्शिरवे १० तदर्शनोत्पत्तिनिवन्धनमभ्यासेनाधिष्ठीयमान प्रमाणमपि सत्रविषयमेवानुमन्तव्यं नापरम् , उसादसिमसङ्गादित्येतत् "तत्त्य'पदेन दर्शयति । "तस्यापि तत्त्वविषयत्वे प्रत्यक्षतरयोः को विशेष इति चेत् ? 'साक्षात्करणाऽसाक्षात्करणरूप:' इति धूमः । तथा चोक्तम्-"भेदः साक्षादसाझाच" [ आतमी० श्लो० १०५ ] इति ।
खि च प्रतिक मा, म0, प०, स० नियाग्रनुमान । ३ प्रमाणम् । ४ असत्योपदेशात् । ५राध वाहम्याभूत-80, ब०, ५०, प्रमासंवादः। तत्रमार्ण भगवानभूतविनिवृत्तये। भूवोलि सपनापेक्षा ततो सुका प्रमष्णसर.."यतस्तच भगवतो भूतौतिस्ततः स एव सर्वशी नापरलाथा च प्रमाणम्"मार्तिकाल १०९। संवृतिस्वीकारः । ९-मणिमन्यमानस्य मार, १०, १०, .. सौमसाभिमदसतिरूपेण कमावतपदर्शित्वमा सिखौ।.१ "संहतिः"-4. धासिंहामा १२ कलवस्थापि । १३ तरवदक्षिरोप---,,पास। १ "विशेष्ासातवहारोऽन्योन्यवहछेदबोधकः, यथा पार्थ एक मुर्धरः। अन्ययोगम्यमाटोदो नाम विशेष्यमिततादात्म्यादिव्यवच्छेदः । तत्र एक्कारेण पार्यान्यतामयाभावी धनुपरे बोध्या तथा च पार्थाश्यतादात्म्यामावयदनुर्धरामिक कार्य इति श्रोधः।" -सप्तपशि०२६ । वैयाकरण मु.१० पु.३१५ मुगतदर्शन। १३ अभ्यस्यमानं प्रमाणमगुमानम् । १७ प्रसिद्धाशेषेहस्वाति परवपदेन । 14 अनुमानस्यापि ।