SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरणे [११ रुपाबध्यक्षतः पश्यम् अनुमान किमिछति ? |||| एकसामान्यधीनस्य मूत्यादि तन सुभाषितम् । अभ्यासादर्थदृष्टौ च साफल्यं नाइसंहः ॥७८५ प्राम्बोधिमादिभ्यासादर्शनं चेन देहिनाम् । भौविन्धभ्यासतोऽध्यक्षं कथमुक्तं प्रवृत्तिकृत् ॥७॥ अविचार्य तदुक्तं चेत् व्यवहारप्रसिद्धये। सहसद्, व्यवहारस्थाऽप्यन्यथैव प्रसाधनात् ॥८॥ वृत्त्यादिव्यवहारश्चेदन्यया यन्न सम्भवेत् । सदभ्यासजमध्यक्षं सब स्याद्राषियोचरम् ।। ८१॥ न चैवम् ; वर्तमानार्थ नातवं सम्भवान् । ध्यावर्णयिष्यते चैतत्पश्चादेव सविस्तरम् ॥ ८२॥ व्यवहारप्रसिखं चेदान्यध्यक्षं सदयसत् । तदस्ति व्यवहारस्य व्यवहारिष्वदर्शनात् ।। ८३॥ पश्यति व्यवहारी चेलानपानादि मान्यपि । "वृत्तिप्रयोजनं सिद्धं वृत्तिस्तस्य किर्थिका ॥८॥ नहि साक्षामियातोऽन्यदस्ति वृत्तिप्रयोजनम् । सास्सिद्धौ र प्रवृतिश्चेन प्रवृत्तेने व्यवस्थितिः ।।८।। भाविद च पृष्टः सन् 'रस: कीरशा' इत्ययम् । किं पक्ति नोचरं स्वादुर्लवणो येत्यसंशयम् ।। ८६॥ व्यवहारमतिक्रम्य भाठयध्यक्षस्य कल्पने । अन्धस्य रूपदर्शित्वं किमेवं नावकल्प्यते ! ॥८॥ तन अनुमानाभ्यासात्कस्यचिसत्यदर्शनम् , रसायभ्यासादन्यस्यापि रूपदर्शनाते: प्रतिबन्धाविशेषान् । यत्पुनरुक्तम्-'न नित्यप्रतिपद्धं किञ्चिलिक मास्ति' इति; कुत एतात नित्यस्यैव कस्यचिद २५ (निदव)र्शनादिति, सत्समान निरंशस्वलक्षणेऽपि । न हि तदपि तथाविध पश्यामो यथा व्यावयेते परैः,बहिः स्पष्टवानसनिवेशिनः स्थूलस्यैकस्य अन्त हविषायाचनेकाकारदिवस्य वस्तुनः" प्रत्यवभासनास् । तरपहधे सोपट्यान्न किनिवडूवेत , तत्कथं स्पलक्षणप्रतिबद्धमपि किञ्चिल्लिन यलोऽनुमानम् ! "एकसामध्यधीनस्य रूपादे रसतो गतिः । हेनुपर्मानमानेन धूमैन्धनविकारयन् ।।" -३० वा. २" भाषिगतिस्तत्रानुमान मानमिष्यते। र्शमानेतिमात्रेण वृत्तापध्यक्षमावता ।। -यत्रात्यस्ताभ्यासावविकतबतोपि प्रवर्तमं तत्र प्रत्यक्षं प्रमाणम् 1" -प्रातिकास. २०५६। ३ स्वादिन्यवहारः । ४ व्यवहारस्य । ५ प्रवृत्तित्रयोजनम् । ६ अमवस्था स्यापित्यर्थः । ७ -वादभ्यास- मा, ०, २०, स.। सम्बन्धविधीपात । ९ १० १० पं० १४ । 1. बारदयविनः । १. प्रारमनः। १३ दिः स्थूलस्यैकस्य अन्य अस्मनोऽपह।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy