SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ११] प्रथमः प्रत्यक्षात 'तेनापि' इत्यादेरावृत्तेचककादनवस्थानाच । ततो 'निराकृतमेतत्-"त सर्वत्र बुद्धिरूपमस्यारोप्यते ततः 'सामान्यमन्यापोहोऽयस्त्वंशश्च" [२० वार्तिकाल० २.१७१ ] इति ; तदध्यारोपरयोक्तप्रकारेणावगातुमशक्यत्वात् । ततोऽनुमानमन्यं का विकरूपं परिकल्पयन् । तत एव सदाफारमहणं बतुमईसि ।।६९।। तत्र सिद्धं तदभ्यासात् स्पष्ट सामान्यदर्शनम् । सविकल्पं सतश्चेदं प्रतिषिद्धं सयो (त्वयो)दितम् ॥७॥ "तस्माद्भूतमभूतं था यधदेवातिभाव्यते । भावनापरिनिष्पसौ तत्स्फुटाकल्पधीफलम्"१७११ "स्फुटकल्पधियोऽप्येवं तत्फलस्योपवर्णनात् । विकल्पानभ्युपाये च नानुमानस्य सम्भवः ॥ ७२|| तत्कथं वदनुवानात्तत्त्वदशौं तथागतः । यतस्तस्य प्रमाणत्वं भवता परिकल्प्यताम् ॥७३॥ ततोऽनुमानार यस्तारसर्वविसत्वरम् यदि । सामान्यर्दश सम्प्राप्नो विकल्पोपहतश्च सः ॥७४॥ किश, वस्तुन्यनुमानवद्रूपादौ सादरपि प्रतिबन्धात् सर्दभ्यासतो रूपादिदर्शनमपि भवेत् । रूपावभासित्वं च रसादेरिति चेत् । यस्त्यवभासित्वमपि भानुमानस्येति समानम् , अन्यथा" प्रत्यक्षाविशेषप्रसन्नात् । लेशतस्तदवमासिव तस्यास्त्येवेति चेत् । न ; निरंशत्वेन यस्तुनो लेशाभावार । कल्पितो लेश इति चेत् । न तर्हि तस्य लेशतोऽपि वस्त्वमासित्वम् , कस्पितस्यावस्तुरूपत्वात् । 'ऐकस्वाभ्यवसायाद्वस्तुरूपत्वमिति चेत् । न; एकत्वस्यापि कल्पितत्वे- २० नावस्तुरूपत्वात् । तस्याप्येकत्वाध्यवसायावस्तुरूपत्वमिति चेत् ; न; 'एकत्वस्यापि' इत्यादरावृत्तियौनःपुन्येन चक्रकस्यानवस्यानस्य च प्रसङ्गात् । तन्न लेशतोऽपि तस्य वस्त्ववभासित्वम् । तथापि तदभ्यासाद्वस्तुदर्शने रसाद्यभ्यासापादिदर्शनमपि स्यात प्रतिवन्धाविशेषात् रूपादीनामेकसामान्यधीनत्वात् , तथा च कंधमधादिश्यवहारः ? अन्धो न सोऽस्ति लोके यो रसायभ्यासयजितः । अभ्यासोऽपि स नो यस्मान सम्बधार्थदर्शनम् ॥४५॥ ततोऽस्यापि रूपे स्यादपश्यं 'दैर्शनं ततः। तथा चान्धव्यवस्थेयं विनष्टा सावलौकिकी ।।७६॥ अनन्धोऽप्यन्धकारस्थो रसमास्वादयन् जनः । १निराकूतमे-माब०,१०, २ "सामान्यमन्याचीही स्वंशवेति"-प्रशासिकारून ३ त्योदि-य। प्रमाणवातिके (१२८५)। ५ सधिक पयुद्धेः। ६-दशिसम्प्राप्ती ०, २०, ५०।७-मानादिवआ०, बा, प०, २०। ८ रसन्दरप्यनुय- ०,१०,५०, ९ रसायभ्यास्त: 11. स्ववक्षणवस्त्वभासिखेऽनुमानस्य । ११ वरत्वभासियम् । १२ अनुमामस्म । १३ कहिपतनिस्व वस्तुना एकत्याध्यवरायान् । " एकरवस्यादि। १५ अनुमानस्य । १६ वरननरभाखित्वेपि। १७ पर्शनात्ततः ०,०, २०, स.
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy