SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ म्याधविरिश्चयश्चिर सामान्यप्रतिभासित्वं यदि योग्यतया भवेतन अनुमानस्य सम्बन्धनियमस्वे विहन्यते 11६४॥ संदभ्यासेन समापि तत्सामान्यस्य दर्शने । निर्विकल्पकमध्यन्नं न सिद्धिपधमृच्छति ।। ६५ ।। अथ तत्प्रतिभासित्वं नानुमानस्य ते मतम् । विलक्षणस्य यत्त स्वरूपस्थावभासनम् ॥६६॥ अध्यक्षमेष तत्मानम् नानुमान तथा सति । कस्याभ्यासाविदानी स्यात्तस्वदशी तथागत:॥६७। अध्यक्षाभ्यासचिन्ता तु प्रारोव विनिवारिता । सत्र सामान्यभासिवमन्तरेणानुसास्ति यः ॥ ६८ ॥ स्यान्मतम्-न सामान्य नाम अनुमानादिविकल्पावत्यस्ति प्रमाणाभावात् , तत्प्रतिविम्यमेव केवलमव्यतिरिक्षमा मनन्वितमपि व्यतिरिक्तमिव बाझभियान्वितमिव बानादिवासनासामादध्यदसीयते, तोऽभ्यासपाटवे सति सकलविप्लवव्यपगमावश्यतिरिक्तादिरूपस्यैव तस्य दर्शनात् कुतस्तदर्शनस्य सविकल्पकत्वमिति ? सन्न सारम् ; व्यतिरिक्तादिरूपतया १५ गृहीतस्याभ्यासादपि तथैव दर्शनोपपत्तेः। न हि सदूपत्ताऽभ्यस्तमम् यथा द्रष्टुं शक्यातिप्रसङ्गात् । अभ्यासोऽपि सस्वान्यधैवेति" चेत ; न वथा गृहीतस्यैव सरसम्भपात, अन्यथा विद्यमानतया गृहीतस्य कामिन्यादेरन्यथाभ्यासात् तदर्शनमप्यन्यथै स्यादिति निरस्समेतस्--"पश्यति (न्ति) पुरतोऽवस्थितानि"[x०१०] इति ; पुरतोऽस्विसस्यस्य अविद्यमानतया दर्शनस्य च विरो धात् । अव कदाचिरिचमानतयापि कामिन्यादरम्याससम्भवात् चदर्शन पुरोऽयस्थिसत्येन पठ्यते; २० ताई सामान्यस्यापि व्यतिरिकाविरूपतया कदाचिदभ्याससम्भवात् सविकल्पकमपि तदर्शन पठ्यतामविशेषात् । न पूर्वमपि सामान्यस्य "व्यतिरिक्तादिरूपानुमानावगतमस्ति यतस्तदभ्यासादर्शनमपि तस्य तथैव स्यादिति चेम् । कुतस्तहि "तस्य तद्रूपमरगतम् ? वासनाबलावलम्बिनी विकल्पान्तरादिति चेत् ; म; तेनापि स्वतस्तस्य "तथाऽवगभे अनुमानेनापि स्यादविशेषात्। तत्रापि विकल्पासरादेय सदाकारस्य व्यतिरिक्ताविरूपापगमो न स्वत इति चेत् ; ; तत्रापि" तदाकारण दिनापि । २ तदुत्पत्ति-सादाम्यान्यतरलक्षासम्बन्धनियमः । ३ अनुमानाभ्यासेन । * अनुमाने । ५ "तरस्वभावधिकल्या धीखद वामनधिका । विकल्पिकारात्काभेदमिन प्रजायते ॥ तस्यां सरमामात बावर्गकमिवान्चतः । व्यावृत्तमिव निस्तर परीक्षा भावतः अर्था ज्ञानविष्यास्स एवं ध्वायुत्तरूपमाः । अभिमा इस बाभान्ति न्यावृताः पुमरगतः ॥"-प्र. वा० ३०५, ७६,७६ विकल्प प्रतिविम्तिमेव । ७ विकल्पकारभूतस्य समान्थय । ८ व्यतिरिक्तादिरूपेगैष । ५ व्यतिरिक्तादिरूपल्या । 1. wध्याप्तादिरूपेणैव । 11 अन्यथा नहीतस्य अन्यान्यासेन भन्यथा दर्शनसम्भये । १२ अविधमानतया अस्सा अविधमानलेनैव "कामशीकमयोमादचौरस्वभाधुपयरता। भभूतानपि पश्यन्ति पुरतोचस्थितानिव"-प्रा . २८२ १५ -स्य विद्यमाच- ताग १६ सुमतयर्शनम् । १७-व्यतिरिचासादिभा, ब०, ५०, स.114 सामान्यस्य । ११ व्यतिरिक्ताबिच । २० सामान्यस्य । २॥ व्यतिरिक्तादिरूपेण । २२.विकल्पान्तरेऽपि । २१ सामान्याकारस्पा २४ अनन्वरोजविकल्पान्तरेऽपि।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy