________________
प्रथमः प्रत्यक्षप्रस्तावः
चेत.; सामान्यविश्यत्वात् सविकल्पफमेव तदिति कथभिवमुक्तम- योगिनां प्रत्यक्ष विधूतकल्पनाजालम्"[
] इति । प्रतिबन्धस्य सद्भावानुमानस्य वस्तुनि । सदभ्यासेन वेदस्तुदर्शनं सर्ववेदिनः ॥ ५३ ॥ अवस्तुरूपसामान्ये तद्वत्किन्न दशीम (रशिर्भ) वेत् । अनुमानस्य तत्रापि प्रतिषन्धो पदस्त्ययम् ।। ५४ ॥ भिन्ने वस्तुनि सम्बन्धात्- सामान्ये यदभेदिनि । प्रत्यासनश्च सम्बन्धोऽनुमानस्यावलोक्यते ।। ५५।। सामान्यदर्शने तस्य सर्वक्षस्य कथं भवेत् । 'विभूतकल्पनाजालं प्रत्यक्ष कीर्तिकीर्तितम् ? ॥ ५६ ।। सामान्याकारतादात्म्यमनुमानस्य नास्ति घेत; कथं तेदवभासित्वं त्वया तस्योपवयेते ! ॥ ५७ ।। सदुपत्र्यदि व्यक्तं यस्तु सामाग्यमागतम् । उत्पत्तिरतुमानस्य न युक्ता यदवस्तुनः ।। ५८ ॥ अर्थक्रियासमर्थ ष यद्यस्विमुच्यते । स्वलक्षणं च तस्यापि नान्यद्वस्तुत्वलक्षणम् ।। ५९ ॥ उत्पन्नमपि तत् 'तस्मातत्स्वरूपं न चेत्कथम् । 'नैवेदि ? "यदि तद्वेदि; नष्टं साहकवर्णनम् ॥ ६॥ तत्सारूप्ये तु सामान्यतावात्म्यं पुनरागतम् । अनुमाने, तदभ्यासासष्टश्च विकल्पनम् ॥ ६१ ॥ 'सतोऽपि यदि तन्निं सारूप्यादनुमानकम् । कथं तदवभासित्वमित्यादि पुनरायजेत् ।। ६२ ।। "अनयस्थोत्तरेणादश्चककेणोपसर्पता । जिलार्य कीलितं "बौद्ध भवतः स्पन्दते कथम् ?। ६३ ।।
सर्दरिदर्शनम् । "प्रगुतं योगिना ज्ञान सेवा तनावनामयम् । विधूतकसपनाजा स्पष्ट मेवावभासते." -4. पा. २०२८१ । निर्विकपकम् । अस्तुभूनसामान्यविषयत्वम् । ५ अनुमानस्ल । ६ सामान्यस्य वस्तुत्वं स्यात् इत्यर्थः । ७ अयस्तुभूतात् सामान्यात् । ८ सामान्यम् । १ स्वतक्षामपि अक्रियासममिति लस्थापि अवस्तुकप्रसङ्गः, यतो हि अर्थक्रियासामर्थ्यव्यतिरिसमन्यत् वस्तुत्वलमग मास्ति। 1. अनुभमम् । ११ सामान्यात् । १२ सामान्याकारम् । १३ सामान्यविषयकम् । १४ अतक्षाकारमप्यनुमानं यदि सामान्यविषयम् । १५ सामान्याकारत्वे । । अनुमामाभ्यासात सामान्यदर्शन प्राप्नं सर्ववेदिनः सतब तदर्शनस्य विकल्पकत्वं स्यात् ।
समान्याकारमप्पडमान यदि सामान्याद् मिनन् । 14 अमवस्था उत्तरे अन्ते रस्व ।१९ बाद आ०,०,५००