SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ न्यायधिभिक्षयविवरणे [११ कथं वाऽनुमानाभ्यासान् कस्यचित्तत्त्वदर्शन मियाज्ञानत्वात् ? मिथ्याशानं स्वत्वनुमानम् अवस्तुसामान्यावभासिल्वात् । तदभ्यासावपि तत्त्वदर्शने स्यादतिप्रसङ्गी-नित्यायनुमानाभ्यासादपि संत्रसबारा । ननु न 'मिध्याज्ञानम्' इत्येष सर्व समान प्रतिबन्धभावाभावाभ्यां विशेषात् । तत्वप्रतिबद्धं हि चतुःसत्यायनुभान हरप्रतिकारकार्यान्द स्वमाययातदुपये, । अत एवं प्रमाणे प्रत्याभवन् । न हि प्रत्यक्षमपि प्राप्ये सवमासनात् प्रमाण' शस्य सन्निहित. वर्तमानवस्तुस्वलक्षणावभासिश्वेन प्राप्यावभासित्वासम्भवात् , अपि तु तवभावे तदभावनियमेन तर्न प्रतिबन्धात् । प्राप्यविषयमेव च प्रत्यक्षप्रामाण्यमर्थवत् तस्यैव प्रवृत्तिविषयल्कात् न वर्तमानविपचम् , तस्यानुभूयमानत्वेनाप्रवृत्तिविषयत्वात् । विषयानुभावार्थी हि प्राणिना प्रवृत्तिः, सति च विषयानुभये किं तया ? तदनुपरमप्रसङ्गात" । प्रतिबन्धसामर्थ्याच्च प्रत्यक्ष१० ग्रामाण्यमनुमानप्रामाण्यमवकल्पयति तस्यापि सदविशेषादित्यविशेष एवं प्रत्यक्षानुमानयोः । तदुक्सम् - "अर्थस्थासम्भवेऽभावात् प्रत्यक्षेऽपि प्रमाणता । प्रतिबन्ध(बद्ध)स्वभावस्य तद्धेतुत्वे समं द्वयम् ।।" [इति] । न चैवं नित्यादिप्रतिबद्धं किञ्जिलिङ्गमस्ति तत्वभावस्य तत्कायम्य च कस्यचिद् (५) १५ दर्शनान् । न हि नित्यस्वभाव किञ्चित्प्रत्यक्षवेधम्। तत्र सदनवभासनस्य यक्ष्यमाणत्वात् । " एक न तत्कार्यम् । न च लिशान्तरम् । तस्कर्थ तदनुमानस्य वस्तुपतिवन्धत्यं यतः प्रामाण्यम् । ततो मिथ्याज्ञानत्वेपि चतु:सत्याद्यनुमानाभ्यासानेव तस्वदर्शनं तस्य तत्त्वप्रतिबन्धान नित्यानुमानाभ्यासात् तस्य विपर्ययात् तस्कथमतिप्रसङ्ग इति चेत् ? उच्यते- यानुमानस्य यस्तुप्रति रम्भाद् वस्तुदर्शनं सर्वजण्य सदस्तुसामान्यदर्शनमपि स्यात् 'तत्सामान्येऽपि तस्य प्रतिबन्धात्, २० वस्तुपतिबन्धापेक्षया तत्सामान्यप्रतिबन्धस्य प्रत्यासन्नवाच । तदुत्पत्तिलक्षणो हि वस्तुन्य "नुमानस्य प्रतिवन्धः,सच "भित्राधिकरणस्वाद्विपकष्टः तत्सामान्यप्रतिबन्धस्तु"तादात्म्यमभिशाधिकरणमिति प्रत्यासन्नः । अतो यस्तुदर्शनात् प्रागेव सर्वदिनस्तदर्शनेन भवितव्यम् । तथा 1. मिथ्वाजामाभ्यासादपि । १ सस्वदर्शनप्रसधात । ३ अविनाभावसम्बन्धसयामासद्भावाभ्याम् । १ प्रविचनात् मा०, ०,१०, 201 तस्वप्रतिबद्धात् । ५ यतः प्राय वस्तु मावि, वर्तमानेऽयभासते । ६ चणिकपरमाणुमिरंशरूपं वस्तु स्थलहणम् । स्वरक्षणवस्वभावे प्रत्यक्षस्थानुभत्तिमियमेन। ८ स्वलक्षणे वस्तुनि तदुत्पत्त्या सम्बन्धात् । ९ वर्तमान विषयस्य। १. अनुभवा अनुभावः इति इयमप्येकार्थकम् । विषयानुभवकास एवं यदि प्रतिः स्यात् सदा विषयवत् सारपनुभूयत एवेति तदर्थ प्रास्यन्तरापेक्षा स्थात्, प्रवृत्यन्तरस्य च रुदैवानुभूयमामरखे तदर्थमपि प्रवृश्यन्सरमपेक्षणीयमिति प्रयुपरमाभावादनवस्था । ११ अनुमानस्यापि प्रतिबन्धस्वमर्शजन्यस्वाविशेषात् 1 12 "अत वाह-अर्थस्यासम्मले...पसिबस्विमानस्य सतुरसे मर्म यो ।" -प्र० कार्तिकास ४११७ । १५ तादात्म्येन तदुत्पस्या का असम्बद्धरुवरूपच लिस्य अनुमानहेसुत्थे । १५ प्रत्यक्षे। १६ निल्यस्य शमयोपपद्याभ्यामर्थक्रियाकारित्याभावात् इति भावः । ७ निस्वादानुमानस्व ।। 6 सणवस्तुदर्शनवत् । १५ अवस्तुभूत सरसामान्यम् । २० अरस्तुभूरासामान्येऽपि । २१-नुमानप्रतिभा०, २०, ५०, स.। २२ यतो हि अपने मो जायते धूमाद धूपदर्शन ततश्च सन्मनुमानम् , अत: अस्मिय. लक्षणेन तदुत्पत्तित्सम्बन्धी धूमस्वलक्षणस्य न स्वयम्यनुमानस्य इति मित्राधिकरणकम् । २३ अरस्तुभूतं यत् समान रोष्यमाणमनिसामान्यम् । २४ विपक्षकारस्वानस्य विषयविषविणोस्तादारभ्यम् । २५ अवस्तुभूतसामान्यदर्शनेन ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy