________________
tk]
१९
प्रथमः प्रत्यक्ष प्रस्तावः
पुरुषार्थोपनिबन्धनत्वात्, उपनाकीट वर्गपरिसयापरिज्ञानस्यैव हि द्विश्यादितद्व्यापादनोपनीतविदोषपरिहारणोपायभूतस्य प्रायश्चितविभागस्योपदेष्टृत्वं भगवतो न तद्विपरीतस्य । तन्न चतुः सत्यव्यतिरिकस्य वेतनत्वम् । अचेतनत्वं तर्हि भवतु तदपि मूर्तम्, अमूर्त या ? मूर्त वेम् प्रथिव्यादिकमेव । त संस्वेदजाविचेतनवर्गाधिकरणमेवेति भवतानाकृतम्
न स कवित्पृथिव्यादेरंशो पत्र न जन्तवः ।
संस्वेदजाधा जायन्ते सर्व "बीजात्मकं ततः ।" [१०वा० ११३९ ] इर्ति चाकं प्रति धर्मवचनात् । तारास्यै च सस्य परिज्ञानं कथन्न पुरुषार्थ कारणम् ? परिज्ञाने किरणवेतनवर्गस्य तेनानवचोथे च द्रोवरचतुराय निरवशेष सत्यस्यानवगमेनोपदेशानुपपत्तेः । तन्न मूर्त्तम् । तत्सूर्तमेव गगनाविकमिति चेत्; न; तस्य स्वयमनभ्युपगमेनासंस्यात् । पराभ्युपगमात्सत्वे पुरुषार्थहेतुत्वमपि तस्य तदभ्युपगमादेवास्तु | तन्त्र जगति १० किश्चिदपुरुषार्थसाधनं यत्परिज्ञानं सर्वज्ञस्या परीक्ष्यं भवेत् । ततो "निराकृतमेतत्- 'पुरुषार्थज्ञतामात्रात् सम्पूर्ण शासनं मतम् " [ १० वार्तिकाल - १।१३८ ] इति : मात्रशब्दस्य व्यषच्छेदाभावेन "वैयर्थ्यात् तैदभाव सर्वज्ञानस्यापि पुरुषार्थज्ञानत्वात्, तदपि साक्षात्पारम्पर्येण या सर्वस्यै" यत्परिज्ञानं पुरुषार्थहेतुत्वात् । अत एवोकमतकारकृता - "न च कार्यकारणभावप्रतिवच्य परस्परं सकलं जगज्जायते " [ ४० वार्तिकाल० १११३८ ] इति । तदयम् एवं- १५ वचनात् सर्वज्ञानस्य पुरुषार्थज्ञानत्वमुररीकुर्वन्नेव अपुरुषार्थज्ञानमपि किखिन्चेतसि कृत्वा तभ्यषच्छेदार्थं मात्रशब्दमप्युपादत्त इति प्रज्ञाकरव्यपदेशमात्मनि अन्धे सुलोचनव्यवहार सहशमादयति ।
यत्पुनरेतत्
" तु सर्वस्य वेदको न निषिध्यते ।
२०
नास्माभिः शक्यते ज्ञातुमिति सन्तोष इष्यते ।" [प्र० धार्सिकाल० ११३३] इति ; तत्र चतुः सत्यवेदनं सर्वविदः कुतोऽवसितम् ? प्रमाणसंवादिनस्तत्सत्योपदेशादिति चेत्; ader समय सातव्यं तस्य 'तंत्रान्तरीयकत्वादित्युक्तत्वात् । ततः सूक्तम्- 'सर्ववेदनश्य समय नत्वात् सुज्ञानत्वाच तदर्थमशेष विपयमेव प्रमाणमभ्यसितव्यं न नियतविषयमनुमानमिति ।
१ परिक्षानं यस्य तस्यैव २ चैत- आ०, ब०, प०, स० ३ भगवसा- आ०, ब०, प०, स० ४:--देशो आ०, ब०, प०, स० । ५ बीवात्म-आ०, ३०, स० । ६ "न स कश्चित् चित्र्यादेशः प्रदेशी यत्र जस्तमः संस्वेदजाय आज शब्द जरायुजाण्डजप्रभृतयो न जायन्ते ततः सर्वभूतपरिणतिजातं प्राणादिजनने भोजरमकमिति नास्ति बीजभावतः कस्यचित्" -प्र० दा० म० १३९ चेतनवर्षाधिकरणस्व पृथिव्यादेः ८ गतेन । थिव्यायधिकरण चेतन समूहनिष्ठ । १० द्रष्टव्यम् - सच्च० लो० १२७- । ११ निराकूत-आ०, २०, प०, स० । १२' सद-आ०, ब०, स० १ १६ व्यवच्छेदाभाव । १४ सर्दज्ञानस्य पुरुषार्थज्ञानत्वमपि । १५ सर्वस्व प्राभिः भत्किश्चियपि परिज्ञानं भवति तरखर्थमपि साक्षात् परम्परया या पुरुषार्थहेतुर्भवत्येवेत्यर्थः । १६ प्रकरः । १७ चै म तल ४०, ४०, प०, स० १८. अर्थिवादिचतुःसत्योपदेशादेव | १९ सर्ववेदनाविनाभावित्वात् । २० वाचत अ०, प०, [स० ३