________________
न्यायविनिश्चयविवरणे सुगवानुग्रहादिति चेत् न तस्यापि सर्ववेतनसाधारणत्वात् , अन्यथा सुगतस्य अंगद्धितेषित्वानुपपत्तेः । न हि खण्डशो जमदनगृहतः संग सद्धितैपित्वमुपपन्नम् । सम्पादीनां तत्वबुभुस्सायत्त्येषि न विनेयत्वं तस्त्रज्ञानामृतोपदेशभाजनस्वाभावात् , व्यक्तथा बाचा पामयकोधयितुमशक्यत्वादिति चेत् ; मा भूत् व्यक्तया तदवबोधनम् , अभ्यतया तु तद्वद्यया स्यात् । न ५ तादृशी सुमतस्य वागस्तीति चेत् ; अन्यारी कुतः ? तदभ्यासादिति चेत् ; सापि तत एवास्तु ।
तेदभ्यासोऽपि तस्य नास्तीति चेत् ; इतरवामभ्यासः कुतः ? हद्वागुपदेशादिति चेत् ; अन्यक्तवागुपदेशोऽपि नास्तीति कुतोऽवसितम् ? अनुपलम्भादिति चेत् ; न; सर्वविव्यापारस्थानुपलब्धस्थापि सम्भवात् , कथमन्यथा वाग्वैगुण्यलक्षणस्य शेषस्य भावानिशेष दुःखहेतुप्रहाणं सुगतस्य स्यात् , यसरे निःशेषार्थमुंपसर्गस्योक्तं सूतं स्यात् ?
ततः कश्चित्सर्वेषां विनेयत्वोपपत्तितः । प्राणिनां तत्परिज्ञानं तंत्र किन परीक्ष्यताम् ? ॥४८ ।। "अजानन हि "तास्तेषामुपदेष्टा तथागतः । "तथा घेत ; बुद्धिधैगुण्य कथमस्य निवर्ससाम् ॥ ४५ ॥ . असुलीमायोजिम वेनास्ति यः फलम् । युध्यसोधेन कीटामामपि नेति सर्भ न किम् ॥५०॥ ततो यथेद कोटाम्प्रत्युच्यते धर्मकीसिन । 'कीटसङ्ख्या रिझानं तस्य नः कोपयुज्यते' ।। ५१ ॥ तथेच कीटकरेतइतव्यमितरान् प्रति । भिक्षुसङ्ग्यापरिज्ञानं सस्य नः कोपयुज्यते ॥ ५२ ॥ इति ।
तन्न सञ्झ्यादिवतः कीटादिवेतनवर्गस्य झानमपुरुषार्थकरम् , तदभावे सफलचेतनवर्गाश्रितनिरक्शेपानुप्रेयतत्त्वोपदेशानुपपत्तेः । नापि तत्सखायाः; तस्यास्तव्यतिरेकेणाभावे तज्ज्ञानस्यैवासम्भवात्। सम्भवतो हि ज्ञानत्यानुपयोमिस्वेनोपेक्षणीयत्वं वक्तव्य माऽसम्भवतः तत्परीक्षायाः परैरप्यनभ्युपगमात् । न चाधिपतिपत्तिविषय एच विषादः तदनुपरमप्रसमात् ।
अथ यस्य सङ्ख्या विद्यते स्याद्वादिनः तस्यापि तविषयं तदापानमपुरुषार्थकरमित्ये२५ तदम्पर्य्यम् ; इदमपि न सुन्दरम; कीटसत्यागोयरस्याप्पज्ञानस्य "प्रायश्चित्तविभागायुपदेशहेतुल्वेन
२०
"प्रमाणभूताय जगदितपिणे नमोस्तु तस्मै सुभताय नायिने ।।"-40 समु. ११। २ सयपादिवेधा सव्यका वाक् । ३ जगतवान्यासोऽपि ४ अनुपलवस्यापि अध्यकशगुपदेशस्थामनीकारे । ५ अध्यकवायुपदेशासामर्थ्य । ६ "देतोः प्रहावं त्रिगुणं सुगतत्वम्-हेतोः समुदयस्य पहाणे निरोधः भुगतरकम् । तश्च त्रिगुणं गुणत्रयदुतम् । सुशब्दस्य त्रिविशेऽर्थः-प्रशस्तता नुरूपचन् , अपुनरागृत्तिः सुनसरवन , निःशेषता च सुपूर्णवरपक्ष" -प्रा . म. 5111011 ॥ सुगतपटकमशब्दस्य। ८ सकचरानइन्सानमतचतुःसत्यापरिश्शनम् । १ सुगते ।
१० अज्ञानं न हि शा है-0,49,401 अशानं ने हिंसान ते-स।" सर्वणिः । १२ पर्यप्राणिमोजा.. भन्नपि यदि उपदेष्य स्यात् । १३ युधपार्क भिक्षमाम् । १४ प्रमाणषार्तिक १३३) १५ मिथुन प्रस्ति । संख्या. पदर्थभिमस्या । १७ असम्भववर्थपरीक्षायाः १४ विभिनकोटहिसाबन्यतासमन्दादिपायपरिहारकविविधताबक्षित।