________________
१५)
प्रेमा प्रत्यक्षप्रस्ताव दर्शनमपुरुषार्यकरम् ! न तावत्सलावता; तखि निरवशेषदेशकालाधिष्ठान कीटनिफुरुम्यकमेव, न य सदर्शनाभाये तदधिकरणाचतुःसत्यसवेदनं सम्भवति । न हि चतुःसत्यं नाम विविधरस्वतन्त्रमस्ति, दुःखसमुदयावेतनसन्तानाधिकरणस्यैव तत्त्वात् । चेतनसन्तानस्य
मारकतिर्यनरसुरभेवभिन्नस्य प्रत्येकमनेकधा भेदमनुभवतः प्रतिव्यक्ति देनाचिरहे तदधिकरणनिरवशेषचतु:सत्यसाक्षात्करणासम्भवान् कथम सदर्शनस्य पुरुषार्थोपयोगिरवम् ? ५ सामान्यरूपतयैव सकलवदुःसस्यवेदनान प्रसिव्यक्तिनिरपशेवचेतनसन्सानदर्शनमर्भवदिति चेत् ; न; सकिरतु:सत्वदनविरोधी । न हि सामान्येन गृहीतं सर्वाकारेण गृहीतं नाम । सर्वाकारग्रहणं चाभिमतं भवताम् "सर्वाकारानुमानं यत्" [प्र. वार्विकाल० १११३८] इत्यादि पथनात् । भवतु सुगतस्य प्रतिव्यक्तिरप्तदर्शनेनैव सकलचेसनसन्तानसाक्षात्करणम् अस्माकं तु तदर्थवान भवति, अस्मद असुःसत्योपदेशे तन्मात्रगोचरस्यैव सुगतानस्योपयो- १० गात् , अत एवामदारेशेन नसा सामानिर्दिशति
__ "कीटसंख्यापरिज्ञानं तस्य नः कोपयुज्यते" [५० का० ११३३ ] इति । ततस्तन्मावगोचरमेव मानं सुगतस्य परीक्षिसल्यम्-'किं तस्य "तदस्ति वा न पा' इति, वदभाने "तपतुःसत्योपदेशासम्भवाम् , न सर्वघेतलसन्तानविषयं तदभावेऽपि "तरसम्भवादिति चेत् । न ; दत्तोसरवार, सकलतनसन्मानादर्शने तन्निधत्वेन चतु:सत्योपदेशासम्भवान् । १५ न हि कूपमपश्यतः 'कूप जलम्' इत्युपदेशः सम्भयदि । "चनियेन तदुपदेशो नार्थवानिति चेत : कतहि तदुपदेशोऽर्थवान् ? अतमिवस्येनेति चेत् । न ;"तशिष्टतया ज्ञातस्याऽतनिष्ठत्वेनोपदेशे वाचकत्वेनोपदेष्टुरप्रमाणत्यापतेः ।
एतेन कतिपयतव्यक्तिनिष्ठत्वेनेति प्रत्युक्तम् ; न्याय स्य समानत्वात् ।
स्याम्पतम्-दिनेयानुरोषाधेव भगवतो देशना, विनेयाश्च सु(स्योगतमेव चतुःसत्यमुपदेशा- २० दवनोखुमिछन्ति तस्यैवानुष्यत्वात् न सर्वगतं विपर्ययात् , ततः सर्षदेसन्नाधिकरणत्वेनाधिगतमपि विनेयाभिप्रायवशात् प्रतिनियततषतिगतत्वेनैव चतुःसत्यमुपदिशति नान्यथेति प्रतिनियतबेसनव्यक्तिज्ञानमेव तस्य परीक्षायोग्यं न सर्वचेतनव्यक्तिवानमिति; तन्न: विनयनियमाभावात् । तस्वयमस्सावन्तो हि विनेयाः, सेचन मनुष्या एक, सरीसपदीनामपि तत्वभुसावस्ये "तदविरोधात् । तेषां तत्त्वबुनुल्सावत्वमेव मास्तीति चेत् ; मानवानां कुसस्तद्वयम् संसार- २५ दुःखपरिपीडनोहोधितात कुतश्विासनाविशेषादिति चेत् ; म सरीसृपादीमामपि सदविरोधात् ।
चतुः सत्यव्यतिरिक्त संरूपावचेतन खलु। २ कालत्रयश्रिलोकवतिकोटसमूह एव । ५ कोइसमूहाधिकारक । ४-समुदायादे-भाग, प.प.,80 1 समुदेति अस्यामिति समुदयः दुःखकारणं तृष्णेति यावत् । ५-दर्शनविरहितेत सा। ६ सयावाकीवादिदर्शनस्य । -दादेख्पदेशेन व सामामि-त्रा०, प.प., स.। अस्मतशब्दस्थाने आदेशीभूतम 'नः कोपयुज्यवे' इत्युस इति पदेन । 4 "दरमानुछेवगतं मानमस्य विचार्यताम्" इति पूर्वा ९ अस्मदीय चतुःसरपमात्रगोचरमेव 11. अस्मदीयचतुःसत्यगोचरज्ञापम् । अस्मदीयचतुःसत्योपदेश। १२ अस्मदादिवतुःसस्मोपदेश । १३ सालचेतनसन्तामनिवस्या चतुःसरयोपदेशः 1 १४ सकलारेननसन्ताननियतया । .१५ सुपतस्य । १६ दिनयत्याविरोधात् ।