SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरणे "अनुमानान्तराक्षेपादन व स्थावतारतः । सदभा प्रकृताऽप्रतिपत्तिः स्यात्तस्य तस्येत्यपेक्षणात् ॥ " [प्र० वार्तिकाल० ११४ ] इति चेत: अस्तु सौगतस्यैवायं दोषो यस्माद्वयवहारमानादेव प्रसिद्धमनुमानम्, प्रवृत्त्यादिव्यवहारविरधप्रसङ्गात् । प्रत्यक्षस्याप्यनुमानपूर्वकस्यैव व्यवहारकारित्यात्, अनुमानमेव ५ खस्वत्यन्ताभ्यासपाटत्र परिकलितशरीरमनुस्मृतसाध्यसाधनसम्बन्धयोपजायमानम् अकरमाद्रूपदर्शनाद्वहि संवेदनवत् अध्यक्षत्रयपदेशमनुभवत् प्रवृस्यादिव्यवहारमारचयति नापरम् । सत्र यदि अम्धपरम्पराप्रसङ्गपादनावनुमानमवसाच्येत व्यवहार एकापसारितः स्यात् । उत्र योसा . [११ परितोषस्तदा न किञ्चित्कर्तव्यमिति मुक्तिरेव संसारात् तस्यात्यन्तमसम्भवात् । अथ व्यवहारप्रसिद्धः संसारः; सर्हि सिद्धमेवानुमानं व्यवहारस्य तन्नान्तरीयकत्वात् । अतस्तैद्दीत१० व्याप्तिसामर्थ्यात् सर्वाकार गोचरमनुमानं सुगतस्योपजायमानमनवद्यमेवेति चेत्, आस्यां तावदेतत् 'तत्त्वतात्पय्र्यचिन्तायां विचारणात् । तत्रानुमानात्तस्य सर्वाकारानुमानं दर्शनादेखें तदुपपतेः। यदि "दर्शनमनुमानं कथमनुमानात्मकं तत्प्रत्यक्ष मुक्तमिति चेत् ? न; एवमपि परस्यैव दोषात् । तन सुगतस्य निरवशेषदर्शनमपुरुषार्थंकरम्, तदभावे तत्पुरुषार्थस्य स्वानुमानस्य - भावप्रसङ्गात् । ५ एतेन 'विनेयानामपि तत् पुरुषार्थंकरं नं' इति चिन्तितम् । तदभावे स्वार्थानुनिम्नस्य परार्थानुमानस्यापि विनेयपुरुषार्थतयाऽभिमतस्याभावप्रसङ्गात् । साध्यप्रसिद्धलिङ्गोपदर्शनपरं हि यचनं परार्थानुमानम्, तेनैव"" सुगतोपदिष्टेन विनेयान स्वप्रतिपत्तेः, न वचनमात्रेण " तस्य वस्तुनि "प्रामाण्यानभ्युपगमात् प्रमाणसङ्ख्पाव्याघातप्रसङ्गात्" । न पासति स्वार्थानुमाने तदुपदर्शनपरं वचनम् । न च निरषशेषदर्शनमन्तरे २० स्वार्थानुमानमिति स्वपरार्थसिद्धिमूलनिबन्धनत्वादखिलवस्तु साक्षात्करणस्य कथन्नाम विचारभूमिranded ? मानवत् अपि च, परमपीडं "प पर्यनुयुज्यते यत्तचतुः सत्यव्यतिरिक्तं तत् चेतनम् अचेतनम्, का न्तराभावात् । तमेव कीटसङ्ख्यादिलक्षणमिति चेत् अत्रापि सङ्ख्यातः सङ्ख्याया का ३ 'अस्य१ प्रकृताप्रकृता वा स्था-५० प्रकृत् प्रकृता स्व-स०२ - परिकार - न्ताभ्यासतस्तस्य कठिश्यैव तदर्थवित्। अकस्माद्भूत प्रतीतिर देहिनाम् ॥१-प्र० वार्तिकाल० १११३८ । ४] [वहारापसारणेन । सुखना- "सत्रावा परितोषदा न किचित्कर्तव्यमिति शुद्धिरेव प्र० कर्तिकाल० १५५ न्यत्रद्वाररूपस्य संखारस्थ ६ अनुमानाविनाभावित्वात् । ७ चतुःस्त्र सद्वयतिरिक्त राशिगृह प्रसिद्धाशेपतत्वापति इततस्वनदविचारायसरे ९मानं तद्दर्श-आ०, ब०, प०, स० १० राशियदर्शनादेव । ११ प्रत्यक्षम् । ११ - नमनुमा आ०, २०, ५०, स० । १३ सुक्तस्वार्थानुमान, निबन्धनस्य । १७ “त्रिरूपाख्यानं परानुमानम् न्यायवि० पृ० ३१ "त परार्थानुमानं सर्वप्रका शनमित्याचार्यायलक्षणम्"~४० वा० ० ४ १ १ १५ साध्य प्रतिबद्धपदर्शककोवैव । १६ पचन । १७ "दवस प्रतियन्थो वा को चाण्यपि वस्तृषु । प्रतिपादयतो तानि येनैषां स्यात्प्रमाता ॥ तत्व० ० १५१३ । १८ यतो हि बोदः प्रत्यक्षमनुमानप्रेति प्रमाणद्वयमेवानुमन्यते । १९ सौगतम् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy