________________
१११ }
प्रथमः प्रत्यक्ष प्रस्तावः
जगति कथन तद्दर्शनस्योपविषयत्वम् ? कथं वा न पुरुपार्योपयोगित्वं यतस्तत्परीक्षणम्पेक्ष्यते ? न हि सर्वविपयस्यैवाऽसर्वविषयत्वं पुरुषार्थहेतोर्वा वदहेतुत्यमुपपन्नम् विरोधात् । ततः सत्यवयवेदित्येन कस्यचित्प्रामाण्यमभ्युपगच्छेन् अशेषैवेदित्वेनैव अभ्युपगच्छतीति व्याइतमेतत्
i
१५
"हेयोपादेयतस्यस्य सरभ्युपापस्य वेदकः ।
५
यः प्रमाणविशे न तु सर्वस्य वेदकः ॥ " [अ० वा० ११३४ ] इति । भवतु तर्हितुः सत्यव्यतिरिक्तं किमपि वैश्विषयं सुगतदर्शनमपुरुषार्थोपयोगीति चेत् ; कस्य न तत् पुरुषार्थोपयोगि सुगहस्य, विनेयानां वा ? [न] तावत्सुगतस्य; तस्य निरवशेषचतुःसत्य-तद्व्यतिरिक्त शिद्वयदर्शने तद्गतसत्त्वक्षणिकत्वादिसकलसाध्यसाधनधर्मव्याप्तिप्रतिपत्तौ सुनिश्रितस्य स्वार्थानुमानलक्षणस्य पुरुषार्थस्य सम्भवात् अन्यथा तदयोगात् । न हि १० व्याप्तिमनिरपेक्षस्य प्रादेशिक सहसापेक्षये वाऽनुमानस्य सम्भव:; अतिप्रसङ्गात्। अत एवोकमलङ्कारकारेण -
" सहभावस्तु यो व्यासौ न तस्मादनुमोदयः ।
Raftaar at सर्वत्रास्त्वनुमाऽथवा ॥" [० वा० ११४ ] इति
स्थान्मसम् न सुगमस्थानुमानमा पुरुषार्थो यतस्तदुपयोगित्वेनाशेपदर्शनस्य विचाराहुत्वम्, अपि तु "प्रत्यक्षादेव (भास्मैव ) " सस्य च न व्याप्तिग्रहणसापेक्षत्वं यतस्तत्राशेषदर्शनस्योपयोग इति तसारम् अनुमानस्यैव सर्वाकारगोचरस्थ सौगतप्रत्यक्षत्वेन परैरभ्युमगशान् । यस्मादुक्तम्
१५
"सर्वाकारानुमान" पदध्यक्षात्तन्न भियते ।
२०
नेन्द्रियेणापि संयोगस्ततोऽधिकविशेषकृत् ॥” [ १० वा० १।१३८ ] इति धनुमानमेव प्रत्यक्ष व 'प्रत्यक्षात् व्याप्तिप्रहणम्' इति 'अनुमानाद्रहणम्' इत्युक्तं भवति, न चैतन्न्याय्यम् सव एवानुमानात्तग्रहणे" परस्पराश्रयप्रसङ्गात्, अन्यतस्तद्रणे सत्राप्यन्यतस्तद्ब्रह्णमित्यनवस्थापत्तेः प्रस्तुतार्थप्रतिपत्त्यभावप्रसङ्गात् । उक्तञ्च प्रज्ञाकरे
९- विषमस्या सर्व-आ०, ब०, प०, स० । २ सरसत्य-आ०, ब०, प०, स० । २- छतीति आ०, ५०, प०, स० । * सवष्ठयतिरिक्तस्य जगतोऽभावात् सत्यचतुष्टय वेदश्वमेव असेदार्थत्वम् । ५० ९टि०१२ ६ यद्विषयासह -आ०, ५०, १०१७ अनुनायोगात् । ८ व्यक्तिविशेषेाि ग्रहणादॆश्वस्य । ९-स्यैवानु प०० प्रमाणवार्तिकालङ्कारकृता पाकर मेन “सहगावस्तयोन्यथा न प्र० वार्तिका १४ । ११ सहभावस्य । १२ यदि कादाचिसमायेनानुमानं स्यात् तदा वहिन्यपि धूमानुमानं स्यात् कादाचित्कसहभावस्थाविशेषात् १३ प्रत्यक्षा व भा०, ६०, स० प्रा० १३४ अक्षात्मकः गुरुषार्थस्य । १५ "स्खलु सर्वाकार पार्धस्वरूपवेदनं तदेवाश्यक्षम् । साक्षात्करणाओं हि प्रत्यक्षार्थ प्र० पार्तिकाक० ११३८ १६ सर्वाकारानुमानात्मकप्रत्य सापेक्षया । १७ इति कथमेन । १८ स्वीय सह