________________
१९१९ ]
प्रथमः प्रत्यक्ष प्रस्तावः
"यो यत्रैव स वै यो यदैव तदैव सः । देशकालतिर्भावानामिह विद्यते ॥" [
१३
] इति ।
सत्र प्रत्यक्षस्यायं व्यापारः, तस्यान्चयविपयस्य व्यतिरेकपित्थ बेयतो व्यापारस्याgava | darfareपस्येति चेत् कः पुनरसो विकल्प ? अनुमानमेवेति चेत ; अनुमानाच व्याप्तिग्रहणम्, तदपि न सम्यक 'तेनैव तह परस्पराश्रयप्रसङ्गाम् । ५ अन् अनुमान पूर्यकत्वमनुमानस्योक्तं स्यात् । मयतु को दोष इति चेत्; किं "विमानमेव भवनं भवतैव विस्मृतम् 'अनुमानस्यानुमानपूर्वकत्वे अन्धपरम्पराप्रेसज्ञात्' इति १ अनुमानपूर्वकमेवानुमानं तथैव व्यवहारात न च व्यवहारो त्रिचारमर्हति तस्याविचारणीयत्वात् तद्विचारे सकलभेदव्यवहारविरहप्रसङ्गादिश्यपि न अन्धुरम अनित्याधनुमान वशिल्यावनुमानस्याप्यङ्गीकारप्रसङ्गात । नित्यादित्येनाहंयमाने दुःखसत्यादौ कथं १० धानुमानमिति चेत् ? स्यादेतदेव यदि दर्शनपूर्वकमनुमानं स्यात् न चैवम् तस्यानुमानपूर्वकत्वेनोपगमात् अन्धपरम्पराप्रसङ्गस्य चाविचारिसंरमणी कव्यवहारपद्धति मुग्धवारवनिताधारवश्येनैष निवारणात 1 व्यवहारादपि नित्याद्यनुमानमसिद्धमेव तत्र तस्यानुपयोंगाविति चेत्; न; व्यवहारे तस्यैवोपयोगात् प्रवृत्तिनिवृत्त्यादिव्यवहारस्य नित्यत्वादिनिमित्तत्वेन व्यवहारिणां प्रसिद्धस्यात् । न हि निरंशश्रत्रिकादिरूपतया वस्तु किश्चिनिश्चितं विपश्चित १५ व्यवहारकारणम् । कथमन्यथा अभ्यासावस्थायां "प्रत्यक्षविषयतयाऽध्यारोपितं दृश्य प्राप्यैकत्वमेव यवहारका भव
"तो "भाव्यविषयं विषयान्तरगोचरम् । प्राणपध्यारोपेण' "व्यवहारावरोधकृत् ॥" [ प्र० वार्तिकाल० १११ |
इति ता निरूपितम् ? " तदनुमानाङ्गीकरणे च न दुःखसन्त्यस्यानित्यत्वं वन्नित्यत्वस्यानुमानेन २० साधनात् । नापि तस्यानात्माश्रितत्वम् अनुमानसिद्धगित्यादिरूपस्थात्मनः तदाश्रयत्वोपपत्तेः ।
५ प्रत्यक्षाविनः । २ प्रकृतानुमानेनेव स्वीयाहि । न्यप्तिप्रहणे सति अनुनायेस्थानम् सति चानुमान व्याप्तिग्रहणमिति । ४ द्वितीयानुमानेन प्रथमानुमानभित्र ५ पुनरिदानी ३० । ६ नित्यादित्वेन । - रमणीयकम-आ०, ब०, प०, स० । ८ सत्र व्यवहारे तस नित्यादिवस्तुनः । तस्मादुष-प० १०- हरेगा हारे-आ०, ब० स० १.१ "अन्यो हि दर्शनकालः अन्य प्रतिकालः, किन्तु यत्काणं परिच्छिन्नं तदेव तेन प्रापणीयम्। अमेदाध्यवसायाच सन्तानवतमेकरवं भ्यमिति ।" - स्याचि० डी० पृ० ७ । १२ वनविभूतः क्षणः दश्यः प्रत्यनन्तरं प्राप्तित्रिंपवीभूसः क्षणः प्राप्यः श्रद्वानां मते सर्वस्यात् श्रम्यत हाम् प्राप्यच अन्यत् स्यात् तच विसंवादात अप्रामा व्यवरविशदश्च प्राप्तः तत्परिहारार्थं तैः 'यद देव प्रम्' इति विभिन्न क्षमतसन्तानारण कम प्यारोपितमेकर स्वीयते । ततश्व शानप्रामाण्यं उपहारथ निबंदति । १३ प्राप्यपेक्षया । १४ दर्शन | पेचया अतीतगो परम् । १५ सन्तानात्मकत्वारोपेण । १६ “वहारापश्रेोषकृत्" ० वार्तिकाल० १७ नियायनुमान स्वीकारे । १८ यात्माधि-आ०, ब०, प०, स० । दुःसत्यस्य