________________
र
स्यायविनिश्चयविधरयो "न हि नित्यस्य नित्यमुपलभ्यस्वभावस्थ कदाचिदुपलम्भो युक्तः उपलभ्येतरस्वभावयोः परस्परपरिहारस्थितत्वेन विरोधात् , उपलभ्यत एंव सचेति (स इति) प्रतिपादनात् । न च "सर्वदा सर्वपलब्धुं शक्यं क्रमोपलभ्यस्यानित्यस्यात् । न च क्रम ऐकावे सम्भवति; क्रमरत एकस्यनाप्रतिभासनात् . प्रत्यक्षस्थाप्रवृत्तेः अनुमानस सदभावे अभावात् ५ प्रत्यक्षपूर्वकस्वादनुमानस्य, अनुमानपूर्वकरवे अन्धपरम्पराप्रसङ्गात् ।" [ प्र०वार्तिकाल. १।१७८ ] इति ।
एवमन्यत्रापि स्वभावहेती वक्तव्यम् । राम तरस्त्रमावस्यान्यस्यभायरषं तत्स्वभावस्यैवाभावप्रसङ्गात् । नाप्यमित्यहेतुकस्य दुःखसत्यस्य अहेतुकत्यं नित्यहेतुफत्वं पा सम्भाषयितुं शक्यम् ; अहेतुकत्ये नित्यत्वस्य नित्यहेतुकस्वे चानिवर्तनस्य प्रसङ्गात् कारणवैकल्याभावे कार्यनिवृत्तेरयोगात् । ततो निवर्तमान कार्य कारणस्य निवृत्तिमेष गमयति नानिवृत्तिम्, तत्र स्वयमप्यनिवृत्चत्वप्रसमात् । न शानिवृत्तिरुपमेव दुःखसत्यम्: "तस्य "कदापिदुपलभ्यत्वेनानित्यस्वस्थ साबनान् । सढुक्तम्
"अहेतोनित्यतैवाऽस्तु नित्यहेतो पायः कुत्तः । "हेतुवैकल्यमप्राप्य कथं भावो निवसते ? ॥ यस्थ हेतुकृत्तो भावस्त दभावान तद्भवेत् । "सदभावेऽपि भावश्चेदभावोऽस्य कुतो भवेत् ? ।। अनित्यहेतुको भाको हेत्वभावाभिवर्तते ।
"नित्यहेतोरभावोऽस्ति न हेलोन निवर्तते ॥"[प्रशार्तिकाल ० १३१३५] इति । पवमन्यत्रापि कार्यहेतौ यक्तव्यम् । तन्न तत्कार्यमहतुकमन्यहेतुक वा युक्तमितिः अत्रे२० वमुच्यते- यत् यत्स्वभाव यत्कार्य वा सर्वत्र सर्वदा सन् तत्स्वभावमेव नान्यस्वभावम् , तत्का
यमेव नाकार्य नान्यकार्य येति । 'महि' इत्यादिना 'अहेतोः' इत्यादिना चोच्यमानः करय पुनः प्रमाणस्यैतावान् व्यापारः १ प्रत्यक्षस्यैवेति चेत; न; तस्य सन्निहिते तात्कालिकमरतुमात्रगोचरतया निरवशेषसयक्षविपक्षाभिमतव्यक्तिनिकर निरीक्षणशक्तिविकलत्वेन इयतो व्यापारस्याऽसम्भ
वात् । प्रदेशतरताशात्म्यवकार्यत्वग्रहणमेव देशकालव्यापित्वेनापि रुद्हणमिति देत; ध्याहत२५ मेतर-यदि प्रदेशतस्तद्रहण कथं तव्यापित्वेन तहणम् ! तच्चेत्, कथं प्रदेशतस्तद्ब्रहणम् ?
'प्रदेशतश्च, सद्व्यापित्वेन ष' इसि स्पष्टो ध्याधातः । कथमन्यया स्तम्भस्यापि प्रदेशनियत त्वेन ग्रहणमेव "तब्यापित्येन ग्रहणं न स्यात् ? थत इदं सूक्तं स्यात्
कश्चिदु-मा०, २०, ५०, सः । २-हार स्थितिरदेन आ०, २०, ५०, १० । ३ इस सरोति "उपलभ्यतयैव स इति"-10 वार्तिकाह। सर्वथा आव०,५०,स। ५मित्यरवे। प्रत्यक्षाभाये। त्वादनुमानपून - 1 6 तुलना-'न आहेतुब वे नित्यहेतु करने का निवर्तनाय घ्यापारः सफला" - वार्तिकास १०.३५ । ५ यदि निवर्तमान कार्य कारणस्यानिति मयत दया कारणास्यानिवृत्तौ स्वयं कार्यस्यापि न निस्तिः स्यादिति भाषः । १० दुःखसल्यस्य । ११ कदाचिदप्युर-बा०,१०,५०, .। १२ हेतावकम्य- ०१३ हेखभावात् । ११ कप्तणाभाषेऽपि यदि कार्यसस्वं स्यात् सदा अस्य-कार्यस्य ममाः कुतः कारणात् स्याम् ! तर मतः निस्कारमहत्यार्यस्य अभादो नास्ति अब सहेतोर्न दिवसंत । १६ स्वॉपसंहारेण । १७ सकलदेशकालव्यापिलेन ।