SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ न्यायविमिश्श्यविवरणे अत्रेदमुच्यते- किं तत्प्रमाणं यदभ्यासादनुष्ठेयवस्तुसाक्षारकरण तथागतस्य ? प्रत्यक्षमिति चेत् ; न; अनुष्टानधर्यप्रसङ्गात् । अनुष्ठान हि प्रमाणविषयसाक्षात्मरणार्थम् , प्रत्यक्षस्यैव च 'सत्साक्षारकरणरूपत्वे किं सदनुष्ठानेन ? न घाऽसाक्षात्करणरूपं प्रत्यक्षम्; अनुमानाद्यविशेषप्रसङ्गात् । साक्षात्करणतारतम्याददोष इति चेत्, पादाकूतम्-प्रत्यक्षमपि किञ्चिस्साक्षात्कारि तवन्यात् साक्षात्कारितरं तदन्या साक्षात्कारितममिति सातिशायनमेक, वन प्रथमाभ्यासाहितीयस्य तदभ्यासात्तृतीयस्य तदभ्यासादपि तत उत्कृष्टस्याध्यक्षस्य सम्भवानानुष्ठानवैयर्यदोष इति; तम; विषयविशेषाभावे प्रत्यक्षविशेषानुपपत्ते । तथा हि-न साक्षास्करणसारतम्बमभ्यक्षस्य स्वलक्षणविपयम् । तस्यैकरूपत्वात् । यदि "तस्य विशदविशदतरादिशानवेचं नानारूपं भवेत्, भवेदपि तद्विषयमध्यक्षस्य साक्षास्करणतारतम्य फलयत् । न वैयम् , तस्य १. "निरंशत्लेन नानारूपस्वस्यासम्भयात् । सम्भवे वा प्रथमप्रत्यक्षत एव तथावभासनात तदवस्थमनुष्ठानचयय॑म् , असमवप्रतिभासस्य स्वयमनभ्युपगमात् । "तस्मात् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः" [१० या० ३।४५ ] इति वचनान ! प्रत्यक्षस्य भिधा किं स्यादेकरूपे स्खलक्षणे ।। 'नानारूपं न तत्कस्मादायऽध्यक्षेऽवभासते १३७॥ यदनुष्ठानचेयस्य न स्यात् । नायवभासनम् । असमग्रस्य भावस्य सौगरनुमन्यते ॥३८॥ सम्न स्वलक्षणेयेप विझेपोऽध्यक्षगोचरः । 'अन्यत्र चेन ; तथाप्यस्य कैमर्थक्येन कल्पनम् १ ॥३९॥ तस्मस्वलक्षणं यस्मादिना तेनापि गृह्यते । "विशेषणोत्तरति नानुवानस्थ तरफलम् ॥४०॥ सन "प्रमाणे प्रत्यक्ष यदनुष्ठानासत्वदर्शिलम् । अनुमानमिति चेत् । न तस्य प्रतिबन्धग्रहणमन्तरेणासम्भवात् । तहणन न योपिप्रत्यक्षान् ; अस्मदादी उवभावान् । अस्मदादिप्रत्यक्षादेवेति चेत् ; तवष्यन्वयविषयम्; व्यतिरेकविषयं वा स्यात् १ अन्वयविषयमपि अनयवस्तु । २ इदं बौद्धस्य कृतमभिप्रायः सात् । ३ "तन बदकिपासम सदेव वस्तु स्वलक्षणमिति ।"-प्रमाणसमस पू. ५। “यस्वार्थस्य समिधामासनिधाभ्यां ज्ञानप्रतिभासदः सत्वलक्षणम् । तदेव परमार्थसत् 1"-न्यायदि०11121 "स्वमसाधारण लक्षर्य तत्त्वं स्वलक्षणम्।"-न्यायवि० टी. पू. २२१ "सक्रियासमर्थ यस परमार्थसत् । अभ्यन् संवृतिमी ते स्वसामान्यलक्षणे" -प्र.वा. ३।३। एतन्मते स्पक्षण क्षणिकं हिरंशं परमाणुरूप च। स्वलक्षणस्य । ५ "एकस्वार्भस्वभावस्य प्रत्यक्षास्य सतः स्वयम् । कोऽन्यो म यो भागः स्याद्यः प्रमाणैः परीक्ष्यते ।।-सर्व एष यो निरंशवाद्भायरय । एकोहि अर्थात्मा निरंशः । स तायतू प्रत्यक्षोऽभ्युपगन्तब्धः।" - वा० स्व. टी. पृ. 101 सिधा म०, प., म. 1 ७ स्पलक्षष परमार्थत एकरूपम् , यदि नानारूपं स्यात् तथापि की समानारूप प्रथमप्रत्यक्ष एवं नायभासते ! यतः साक्षारक रमविशेषार्थ नियमाणमनुष्टानं घ्यर्थ न स्यात् । अपि नु स्मादेवेत. भावः ८ स्वलक्षणभिले। अध्यक्षगोचरविशेषस्थावलक्षणमिने कल्पितेच। 11श्माण-श्रा०प०,१०। ९भविनाभावसम्बन्धी
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy