SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ २१) प्रथमः प्रत्यक्षप्रस्ताव म विना व प्रसातारं प्रमाणस्योपपन्नता । न हि कनिराशसं करणं यवलोक्यते ॥ ३४ ॥ समान सार्थ सारथम, 'प्रसिद्ध(द्वि:)सर्वतत्त्वानां प्रसिद्धेत्याविनोच्यते ।। ३५ ।। इतिः सदसङ्गतम् ; यस्मादात्मन एव सर्वप्रमाणतवेद्यासन्दोहमालयतः स्वविषयाव्यभिधारे ५ प्रामाण्यात , तब्यभिवारे तदलात्सुनिश्चितस्य 'यदि' इत्यादिवचनस्यानुपपत्तेः । आत्मनः प्रामाण्ये प्रमामृत्यं न स्याविति चेत ; न; विरोधाभावात । विषयपरिच्छिन्ति प्रति स्वतन्यशक्रयपेक्षया प्रमातृत्वात् साधकतमशक्तश्पेक्षया च तस्यैव प्रमाणत्वान् , एकत्र च शक्तिनानात्वस्य 'आत्मनाऽनेकरूपेण' इत्यादिना निवेदनान । तन्न प्रमाणात् प्रमातुरन्तरत्वं प्रमितेरपि 'तस्य तत्प्रसङ्गात । न चैतत्पध्यं भवताम् , विषयप्रमितिवत् स्वामितेरपि तस्मादर्थान्तरत्वे १० स्वसंविदितात्मवादाभानप्रसङ्गात् । क्रियाकर्तस्वभावत्वमेकस्य शक्तिभेदप्रयुतम वि (क्तमवि) रुद्धमिति ने ; वहि “तत घव ककरणस्वभावत्वस्याप्याविरोधात नात्मनः प्रमाणत्ये प्रमानन्तरपरिकल्पनं यतोऽनवस्थानं भवेत् । तस्मादात्मैव सार्थक्दी स्याद्वादशासनात्। . प्रमाणे भावना तस्य सर्वदर्शित्वमायहेत् ।। ३६ ।। सतः स्थित प्रसिद्धप्रहणं परसाधनस्यासिङ्कतोद्भावनार्थमिति । यत्पुनरिदं बौद्धस्त्र मतम्-भवतु किश्विाप्रमाणे यदभ्यासातस्यवशित्वं भगवतः तत्तु न सर्पविषयं तदसम्भवात् । न हि संसारिगस्तदस्ति ; सर्पस्य सर्वपर्शिवप्रसन्नात् । "सम्भवेऽपि तदभ्यासस्य वैफल्यात । कस्यचित्तदभ्यासमिबन्धनसकलादर्शनसाधने निःोय. सार्थिनां प्रयोजनामावाच्च । "ते खल सोपायहेयोपादेयगोचरमेव कस्यचिज्ञानमन्विच्छन्ति २० स्वयं सदाम्नाया , सोपायहेयोपादेयतस्वपरिक्षाने हेयस्य हानादुपादेयस्य चोपादानात निःश्रेयसायाश्या. पुरुषार्थपरिसमाप्तः, सकलार्थज्ञानं तु "कस्यचिदवस्करकुटीरकोटरान्तर्गतकीटकगणनादिगोचरं विद्यमानमपि नारमदादिभिरन्वेषणीयं पुरुषार्थोपयोगाभावात् । तदुक्तम् "तस्मादनुष्ठेप्रगत" ज्ञानमस्य विचार्यताम् । कीटसंख्यापरिज्ञानं तस्य नः कोययुज्यते ? ॥" [प्रमाणा० ११३३] इसि; २५ १ प्रतिवत्स-सा..२ आत्मप्रामाण्यवलात् । ३ न्यायवि. का. १११ प्रमातुः । ५ बर्यान्तरवासात् । ६ स्यप्रतीतेरपि आ०, ३०, स०, प० । " प्रमातुरात्मनः । ८ शक्तिभेदप्रयुकादेव कारमात् । ५ सकलपदार्थविषकप्रमाणासम्भवात् । १. सकलविषयकप्रमाणसम्मवे तु। १५ निःश्रेयसाधिनः। १२ "इयोपादेवतस्वस्य साभ्युपायस्य वेदकः । यः प्रमालमसाविष्टोन सस्य वेषकः । तस्मादेशतत्वस्य दुःखसत्वस्य साभ्युपायस्य समुदयसश्यान्धिसत्य उपादेयतस्वस्य निरोधसत्यस्य सामुपायस्क मार्गसत्यसहितस्य प्रमाणपरिशुद्धस्य से वेदकः ' स प्रमाणमिष्टो म तु सर्वस्य यस्य कस्यविदिकः । न खलु सकलानादार्यसत्स्चतुष्टयदेशमा अपि तु तपाइनरवान् शानुपदेष्ट तयैव च प्रामाण्यमिक्ष्यते ॥"-:. का. म. ११३। १३ कस्यथिदकरमरकु-ता० । विष्ठास्थानसमुत्पश्कीटसंष्याविषिषषम् । १४ संसारदुःसप्रशमोपायम् । १५ प्रमाणपुरुषस्य ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy