SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ भ्शयनिधियरणे योपसलनाभाये षड्भिरेष नैन' इत्यपि कुमशक्यत्वात् । तथाहिन्न हि यस्यक प्रमाणं प्रमाणषटकतद्गोपरार्थविषयमस्ति, न च प्रत्यक्षाधीनि स्वविषयपरिच्छेदमात्रोपक्षीयानि अपरप्रमाणतविषयान्धपि स्म्स , तत्कश्चमसौं प्रमाणपटक तविपर्य का जानीयाश , नैवमुध्यते "यदि षभिः प्रयाणैः स्थास्पर्वज्ञः केन वार्यते ।। इति । भवत्येवेवमुपसङ्कलन ५ प्रमाणं तु व भवति अपूर्वार्थत्वाभाराव , यथास्वं प्रमानिर्णीतस्यैव प्रत्याविप्रमाणतद्विषय कलापस्य स्मरणेन सकलनात् अपूर्वार्थ च प्रमाण न हीतमाहीति चेत् । न; विषयिविषयसन्दोहस्य 'प्रागसिद्धः प्रत्यक्षादेरेकैकस्य "तस्सन्दोहाविषयत्वात , तस्सदोहाविषयं व सङ्कलनस्य गृहीतग्राहित्वं तसन्दोहासिद्धौ न सिरिति। ततस्तरसन्दोहे वदपूर्वार्थत्वाल, प्रमाणमिति कयमप्रमाणम् ? अपि च, गृहीतममात् मानतदेयाकलनं यदि । मानं मानभेकत्वात्यभिज्ञा कथं भवेस..? ॥३०॥ पूर्वोत्तरावरोधाभ्यामेकत्वस्याग्रहो यदि । मानवेद्यसमूहोऽपि किमन्यस्यैष गोचर ? ॥३१॥ यथैव हि पूर्वोत्तरहानाभ्यां स्वकालनियतपर्यायमात्रपरिच्छेदिभ्यामेकत्वस्याग्रहणात् १५ अपूर्वार्थमे सत्यप्रत्यभिज्ञान तथैव प्रत्यक्षायवतमापरिच्छिन्नविषयिविषयसन्दोहगोचरनपि सङ्क लनहानमपूर्वार्थमनुमन्तव्यम् । तत्र प्रमाणम् , इस्यस्ति दात सकलजीवादिविषयमप्यागमिक" सस्य प्रमाण यवनुष्ठानाम् सर्ववस्तुसाझाकरणं. भगवत इति न युक्तमेतत् - 'कारणाभाषासारित कस्यचित् सर्वशत्वम्' इति । स्थादाकूतम्- अस्ति मिरवशेषवस्तुविषयं सङ्कलनम् , तु न सफलविषयकप्रमाण२० सामात "तदभावात , अपि त्यात्मसामात् । आत्मा हि स्वपरप्रकाशादिरूपः परिस्फुरन् सकलप्रमाणतद्वेधसन्दोह सकलयति, 'तैस्सामर्थ्यप्रयुक्त घेदं 'यदि' इत्यादिवचन नैकप्रमाणसायंश्युक्तम् । न यात्मनः प्रमाणत्वं प्रमातृत्वेन निश्चयात् । प्रमाणस्ये" हि तस्यापि प्रमाताऽन्या प्रकल्यताम् ॥ ३२ ॥ तस्यापि स्वफ्रकस्य प्रशणत्योपकल्पने। प्रमाताऽन्यः प्रकल्प्यः स्यदेष स्पाइनवस्थितिः ॥ ३३ ॥ । ..-माणेनि-२०१०,०:२ "सर्वशानुपलमयेऽमें प्रामाण्य स्मृतिरन्यश"मी-पो ] इत्युकत्वात् । ३ षिविषणिस-80०, २०,१०, सा. सलभारपूर्व केनापि शानेनामहणातू । ५ दिषयिविषयसमुदायाविषमल्दात् । तत्सन्देहावि-10, H०, मा०। ६ स्वतन हान । ७ प्रमाष्यम् । ८ स्मरणानुभवाभ्याम् । ५-विषयवियिस-८०, मा०, २०, स. १० शुतज्ञानात्मकम् । १ सकलविषयमा भावात् । । परिस्फुरस्तु स-सा I ५ सामसामध्य। -जवेन त-8० ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy