SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ म्यागविनिश्चयविवरण "सत्तायां पङ्गले वृद्धी निवासे व्याप्तिकर्मणि। गती चापि समाख्यातं पडथं भवसि विदुः ॥” इति । भन्यमेवाम्बुरहबदम्बुरुहं भगवदस्यर्चनाङ्गस्यासस्य भानुरिव भानुर्भगवान स्वास्तितस्वच्छक्तिविकासकारित्वात् । स्वभावत एव मङ्गलाय तेच्छक्तिः शब्दशस्तित्वात् अर्थप्रत्यायनशक्तिवदिति चेत् ; न; ५ स्वार्थप्रत्यायनशक्तरपि पुरुषायसत्वात् , निदर्शनस्य साध्यवैकल्यात् । न हि चक्षुरादिदेव स्वभावतः शब्दस्य स्वार्थावधोतमसामयम् असमितम्यापि प्रसङ्गवास् , 'उपान्यायवैयापत्तेः । समितस्येति घेत् । समयासदि तस्य तच्छक्तिर्न स्वभावात् धुरुपयशवर्तित्वाभावप्रसङ्गात् । अनुधावन्ति ५ पुरुपेच्छामपि शब्दाः पुरुषेण यथाकामं प्रसिद्धार्थादर्थान्तरेऽपि प्रयुज्यमानानां तेषां तदवोतनं प्रत्याभिनुस्यस्यैव प्ररिपदेन चैमुख्यस्य 1 स्वशतित एव तंत्रामि तदाभिमुख्य न सदिच्छार २० इति चेत् ; ; इच्छाविरहेऽपि तत्मसनात् । सत्यामेव तस्यां तेषां तच्छतिरिति चेत् । तत्कृतव नदि सा तेषामिति न शब्दस्य स्वार्थावबोधनशक्तिः स्वभावात् अपि तु समयात् , स च पुरुशादिति पुरुष्ायव तच्छक्तिः तदाह-- श्रीवर्द्धमानाय । श्रीशनस्यार्थ"प्रत्यायनशक्तिः बर्द्धमाना शिष्यपशिष्यपरम्परया वृद्धिं गच्छन्ती यस्मादिति व्युत्पत्तिः । कुतः पुनरत्यन्तकृतार्थत्वेन निरीहस्य भगवतः शब्दशक्तिकरणब्यापार इति चेत् ? १५ न; तथाविषयस्य स्वभावनियमस्य" भावात भानोः पदाधिकासनवत । "सदाह- भच्याम्बुसहभानवे । मिश्रेियसतत्कारणपर्यायेण भवन्तीति भव्याः सेवाम्बुरुहमिवाम्बुरुह प्रवचन सकलतत्यतिवेदनश्रीनिवासस्यात् , सस्य भानुरिव भानुभंगा , अनभिसन्धेरपि स्वभावत"लच्छक्तिविकासकारिस्वात् । मन्येयं प्रवचनमेव भगवत्कृतमुक्तं भवति शक्तिवद्वतारभेदात् , तथा चाप्रमाणमेव प्रवचन ग्राम, अभिसन्धाय प्रवृत्तित्वात् धालोन्मवादिवाक्यवदिति चेत् । अत्राह- 'प्रसिद्ध' इत्यादि । निःश्रेयसाथिमिय॑मानस्दादा अनम्राज्ञानशक्त्यादयो गुमशः, सस्वेन न "संवृत्या अर्थास्तस्वार्थाः, अशेप, अत्रिकलास्तत्त्वार्थास्तेषां प्रतियुद्धं प्रत्युद्वोधन प्रतिबन्धविगमे समुन्मालम् 'भाने क्तप्रत्ययविधाना' अशेषत स्वार्थप्रतिबुद्धम् , प्रसिद्धं प्रमाणनिश्चित तव तदशेषतस्वार्थप्रतियुद्धं च तत्सयोक्तम् , सैव एका प्रधानभूता खसतां प्रति अनन्यापेक्षवेनासाया वा मूर्तिः स्वभावो यस्य स सथोक्तस्तस्मा इति । अनन्तज्ञानशक्स्यादिप्रसिबोधप्रसिद्धता प्रमोश्च तत्स्वभावत्वं पश्चात दिध्यते ॥२७॥ अनन्तज्ञानसाम्राज्यप्रतिबाधे सति प्रभो । शासनं तविषितार्थ मप्रमाणं कुतो भवेत् । ॥२८॥ । मलापणादिशतिः । २ अहीलस सत्यापि । समयाथात-o,व०,५०, सासवान् । ४ शवदस्य । ५ यदि खभावात् शब्दस्य अर्थ प्रत्यायनशक्तिः स्वातहि पुरुषाचीनत्यं न स्मादिति भावः। अप्रसिजऽयपि । ७ पुरुषेच्छायाम्। ८ अप्रसिदार्थापोतदशतिः । ९ पुषेक कृतैद । १. प्रत्ययनश-आर, छ., . १०, स -शमावा०, प०१३ -तथाई आ०,२०,५०१ 12 अभिसन्देशोऽपि प., आ01 अमिप्रारपितस्यापि । 1४ प्रवाशक्ति। १५ कल्पमया ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy