SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रथम प्रस्थक्षप्रस्ताव छन्दसोऽप्यनुपहलवान , श्रीवर्धमानसदस्य तु भगवति पत्रिमतीर्थकर एव ढस्वात् ततो सटिसि तस्यैव प्रतीसिन सर्वेषाम् । भवतु वस्येवाय स्वतः प्रधानत्वात् , तदुपदिष्टमिवानीन्तन. मिएं खलु धर्मतीर्थम् , अतश्च शासकारस्य निःश्रेयसमार्गसिर्णय इत्युपकार प्रति प्रयासमात्न प्रधानत्वात् स पद स्तोतभ्यो न सर्वेऽपीति चेत् ; न.; सर्वेषामपि स्तुतिविषयबुद्धिपरिगृही५ तानामिदानीमेव पापमपायोपकारित्वेन प्रस्यासनस्वाविशेषात् सवपाये निःश्रेयसमार्गनिर्णय "त्याच्याश्यम्भावात् , कथं वा "वन्दित्वा परमहतो समुदयम्" [ अष्टश० ० २] इति शानान्तरे सर्वेषामपि स्तमनमुपरचितम् ? कचिस्सर्वेषामपि प्राधान्यं क्वचिस्पश्चिमस्यैव विवक्षास इति चेत् ; स्वेच्छापरवशास्तईि शासकारो न गुणपरवश इति यत्किश्चिदेतत् । व्युत्पत्तिवान् अंत पर सर्वप्रतिपत्तौ प्रतिपत्तिगौरवमिति खेन । न ; कोद्यसमाधानार्थत्वात् एवंषघनस्य । १० भवति छत्र पोयम् कुतः स्तवस्य सामध्ये तारशं यत्करोत्ययम् । निर्विरसादिकं कार्य समर्थ हि कारणम् ॥२२॥ स्वकारणवलात्तस्य यदि शक्तिभवेदियम् । श्रीवर्द्धमानस्तस्थासी विषयः किमुवीयते॥२३॥ स्तुतिनिर्विषया नास्तीत्ययं तद्विपमा केवः। इति चेम्नियमा कस्मात् १ था" कश्चन विधीयताम् ॥२४॥ अत्रेदमाह--'श्रीव मानाय' इति । श्रीमङ्गलस्य महापाहरणादिशक्तिरेव मालाथि. मिरभिलषितत्वात् तलक्षणत्याच श्रियः, मा वर्धमामा वृद्धि "ब्रजम्धी यस्मासी श्रीवर्द्धमानो भगवत्समूह इति । सः प्रसिपसेर्गुरुत्येपि कृस्वा पानिमीलनम् । कुता श्रीवर्द्धसानोकिरस्यार्थस्य प्रसिद्धये ॥२५॥ स्यान्मतान्न भामतः साभिप्रायास् मङ्गलस्य तहसक्तिः सर्वोपेक्षापरस्यात् , न रापेक्षापरत्व इदमित्य करोमि इत्यभिप्रायः सम्भवति, "उपेक्षापरबहाने । अपि निरभिप्रायात् । निरभिप्रायप्रवृरदर्शनादिति । तत्र ; पश्नविकासकरणे "भानोनिरभिप्रायस्यापि प्रतिदर्शनात २५ सितोहि कारणस्य कारणत्वं नाभिप्रायात् । अभिप्रायेण हेतुस्वे, भानुः पद्मविकासने । ने हेतु: स्याम् , सशक्तश्चेत् । भगवतस्तद्वदिष्यताम् ॥२६॥ एतदेवाइ-भिव्याम्बुरुहमान' इति । भन्य मशाल भक्तेमकलार्थत्वात् । तथा य पन्ति मनुष्टुभः। २ महावीरे। ३ -घामव स्तु- 8 , ५०, स०। ४ -स्थावश्य-प०। ५ 'परमाईताम्' -अश। श्रीपर्धमावायेति पदादेय । - सवस्य । “ श्रीवर्धमानः । ९ कुत: श्रा, २०, ५० स०। १० वीर्यफरः । अन्धि य -आ०, २०, ५०,०1१३ उपेक्षापरवाहावेः बा ., . १०, स.। १३ तुलना-"तासाभापादेव प्रकापति भास्करी यया लोकम् । तीर्थप्रवर्तनाय प्रवर्तते तीर्थकर एषम् "त. का.१०। २० meanine
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy