SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ न्यायधिनिश्चय विवरणे अभ्यस्त एवं बदशोऽपि मयैष पन्या, जानामि निर्गममनेकमनन्यदृश्यम् । तन्मामिहादरवशेन कृतप्रचार __ के नाम दूषणशरैः परिपन्धयन्ति ॥ ७ ॥ अधवा, येषामस्ति गुणेषु सत्गृहमतिय वस्तुसारं विदुः तेषामन पातः पाविष्टमसक्नु पर्ग गालि ! ये वस्तुव्यवसायशून्यमनसो दोषाभिदित्सापराः विश्नन्तोऽपि हिसेन दोषकणिकामप्यत्र वक्तुं क्षमाः ॥ ८॥ १० अपि प. यस्य यमलमस्ति लोचनं वस्तुवेदि सुजनः स मद्यति । मत्सरेण परमाते परो विद्यया तु परया न माते ॥ ९॥ . तदारता प्रस्तुसमुच्यतेजयति सकलविद्यादेवतारलपीठं हृदयममुपलेप यस्य दीर्घ स देका । जयति दनु शास्त्र तस्य यत्सर्वमिथ्या समयतिमिरघाति ज्योतिरेक नराणाम् ॥ १०॥ शालस्यादौ अद्भुतमहिमोदयाधिष्वानभगवदईत्परमेष्ठिनिरुपमगुणस्तवनं कुतः कुर्वन्ति. शास्त्रकारा इति चेत् । तस्य परममङ्गलत्वेन शास्त्रोपयोगित्वात् । भगवगुणस्तयनं खलु २० पैरमसङ्गलम् ; मलस्य पापस्य गालनात् , महस्य सुकृतविशेषस्य च कार्यस्वेन लाना । सत्ति पतकृते मलाभावे सुकृतविशे च शास्त्र निर्विघ्नपारगमनं वीरपुरुषमायुधमरपुरुषं च भवतीति मलहरण-सुकृतविशेषकरणाभ्यामुपपन्नं शास्त्रोपयोगित्वं मालस्य । संघाचारपरिपालनमपि मङ्गलस्य प्रयोजनमिति चेत् । न तस्य शालोपयोगित्वाभावात् । अक्ततत्परिपालनस्याधोत्पत्तेः शानमेव विहन्यात इति धेन् । अधर्मनिवारणादेव तर्हि तस्य सदुपयोगित्वम् , तई मालादेव २५ सिद्धमिति किं तदर्थे, सस्परिपालनेन ? फ्यैव ब०,०, सा, अर०। २ पमते ब०, परिमयते प० । परः दुर्जनः परं केवलं मत्सरेण अद्यते व्याकुतीक्रियते इत्यर्थः । ३ -पूति-म०, स.। ४ सुलगा-"महना बहुभयगय पाणावरणाविवाभावमलमेवा। ताई गालेह पुस्जदो तवी मंगवं भणिन्द ।। अहरा मंग सोक्ख लादि हुण्हेदि मंगलं तम्हार एदेश कज्वसिद्धि मंगल गायोदि पथकतारी सिसय मा ५। ५-२ था-सा । । “मलादीनि हि सामाणि प्रयन्ते पौरपुरुषाणि च भवन्त्यायुष्मत्पुरुषाणि" -मा. म.१11111कुशय अभि. २८ सदाचारपरिपालनस्य शालोपयोमित्वम् । १ अधर्मनिवारणाच। तदर्थे सन परि--१०,०, सर, मा ! अधर्मनिधार मान।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy