________________
न्यायधिनिश्चय विवरणे
अभ्यस्त एवं बदशोऽपि मयैष पन्या,
जानामि निर्गममनेकमनन्यदृश्यम् । तन्मामिहादरवशेन कृतप्रचार
__ के नाम दूषणशरैः परिपन्धयन्ति ॥ ७ ॥
अधवा, येषामस्ति गुणेषु सत्गृहमतिय वस्तुसारं विदुः
तेषामन पातः पाविष्टमसक्नु पर्ग गालि ! ये वस्तुव्यवसायशून्यमनसो दोषाभिदित्सापराः
विश्नन्तोऽपि हिसेन दोषकणिकामप्यत्र वक्तुं क्षमाः ॥ ८॥
१०
अपि प.
यस्य यमलमस्ति लोचनं वस्तुवेदि सुजनः स मद्यति ।
मत्सरेण परमाते परो विद्यया तु परया न माते ॥ ९॥ . तदारता प्रस्तुसमुच्यतेजयति सकलविद्यादेवतारलपीठं
हृदयममुपलेप यस्य दीर्घ स देका । जयति दनु शास्त्र तस्य यत्सर्वमिथ्या
समयतिमिरघाति ज्योतिरेक नराणाम् ॥ १०॥ शालस्यादौ अद्भुतमहिमोदयाधिष्वानभगवदईत्परमेष्ठिनिरुपमगुणस्तवनं कुतः कुर्वन्ति. शास्त्रकारा इति चेत् । तस्य परममङ्गलत्वेन शास्त्रोपयोगित्वात् । भगवगुणस्तयनं खलु २० पैरमसङ्गलम् ; मलस्य पापस्य गालनात् , महस्य सुकृतविशेषस्य च कार्यस्वेन लाना । सत्ति
पतकृते मलाभावे सुकृतविशे च शास्त्र निर्विघ्नपारगमनं वीरपुरुषमायुधमरपुरुषं च भवतीति मलहरण-सुकृतविशेषकरणाभ्यामुपपन्नं शास्त्रोपयोगित्वं मालस्य । संघाचारपरिपालनमपि मङ्गलस्य प्रयोजनमिति चेत् । न तस्य शालोपयोगित्वाभावात् । अक्ततत्परिपालनस्याधोत्पत्तेः
शानमेव विहन्यात इति धेन् । अधर्मनिवारणादेव तर्हि तस्य सदुपयोगित्वम् , तई मालादेव २५ सिद्धमिति किं तदर्थे, सस्परिपालनेन ?
फ्यैव ब०,०, सा, अर०। २ पमते ब०, परिमयते प० । परः दुर्जनः परं केवलं मत्सरेण अद्यते व्याकुतीक्रियते इत्यर्थः । ३ -पूति-म०, स.। ४ सुलगा-"महना बहुभयगय पाणावरणाविवाभावमलमेवा। ताई गालेह पुस्जदो तवी मंगवं भणिन्द ।। अहरा मंग सोक्ख लादि हुण्हेदि मंगलं तम्हार एदेश कज्वसिद्धि मंगल गायोदि पथकतारी सिसय मा ५। ५-२ था-सा । । “मलादीनि हि सामाणि प्रयन्ते पौरपुरुषाणि च भवन्त्यायुष्मत्पुरुषाणि" -मा. म.१11111कुशय अभि. २८ सदाचारपरिपालनस्य शालोपयोमित्वम् । १ अधर्मनिवारणाच। तदर्थे सन परि--१०,०, सर, मा ! अधर्मनिधार मान।