SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्रीमद्देवविरचितः न्यायविनिश्वयः स्याद्वादविद्यापति श्रीमद्वादिराजाचायरश्चित-न्यायविनिश्वयविवरणसहितः [ प्रथमः प्रत्यक्ष प्रस्तावः ] जगत् कुर्वन् सर्वतन्नक्षणसखैर्विश्वं वधोरश्मिभिः । saraar भुवि भव्यलोकनलिनीषण्डेयखण्डश्रियम्, श्रेयः शाश्वतमातनोतु भवतां देवो जिनाहपतिः ॥ १ ॥ चिस्तीर्णदुर्जय मयप्रबलान्धकार दुर्योurvaf वस्तु हितावबम । व्यक्तीकृतं भवतु नः सुचिरं समन्तात् सीमन्मच शुद्ध रत्नदीपैः ॥ २ ॥ गूढमर्थमैकलङ्कवाङ्प्रयागाथ भूमिनिहितं तदर्थिनाम् । व्यञ्जयत्यलमनन्तवीर्यधाग्दीपवर्तिरनिशं पदे पदे ॥ ३ ॥ यस्सारसलिलस्नपनेन सन्तः erred tear विशोधयन्ति । न व गभीरमन्यैः ani gray विसरतीर्थमुख्याः ॥ ४ ॥ प्रणिपत्य स्थिरभस्था गुरून् परानप्युदारबुद्धिगुणाम् । न्यायविनिश्रवयविवरणमभिरमणीयं मया क्रियते ॥ ५ ॥ ference efferः सन्त्येव मार्गाः परे, ते गम्भीरपदप्रयोगविषया मन्याः परं तादृशैः । tort मा खोचितपदम्यासक्रमचिन्त्यते मार्गोऽयं सुकुमारवृतिकतया श्रीला माम्बेषिणाम् ॥ ६ ॥ १ समन्तभद्राचार्ययेति षचमविशेषणम्, पक्षे समन्तात् मकारति । २ शकाचार्यमेति वायविशेषणम् प कलरहितेति । ३ अनन्तवीर्थाचार्य सम्बन्धीति वा विशेषणम्, पक्षे अमन्तसामर्थ्याविशिष्टेति । ४यायविनिश्वयविवर णर्वादिराजस्य गुरोद वादिराजेन । Re १५ २०
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy