________________
श्रीमद्देवविरचितः
न्यायविनिश्वयः
स्याद्वादविद्यापति श्रीमद्वादिराजाचायरश्चित-न्यायविनिश्वयविवरणसहितः
[ प्रथमः प्रत्यक्ष प्रस्तावः ]
जगत्
कुर्वन् सर्वतन्नक्षणसखैर्विश्वं वधोरश्मिभिः । saraar भुवि भव्यलोकनलिनीषण्डेयखण्डश्रियम्,
श्रेयः शाश्वतमातनोतु भवतां देवो जिनाहपतिः ॥ १ ॥ चिस्तीर्णदुर्जय मयप्रबलान्धकार
दुर्योurvaf वस्तु हितावबम ।
व्यक्तीकृतं भवतु नः सुचिरं समन्तात्
सीमन्मच शुद्ध रत्नदीपैः ॥ २ ॥ गूढमर्थमैकलङ्कवाङ्प्रयागाथ भूमिनिहितं तदर्थिनाम् । व्यञ्जयत्यलमनन्तवीर्यधाग्दीपवर्तिरनिशं पदे पदे ॥ ३ ॥ यस्सारसलिलस्नपनेन सन्तः
erred tear विशोधयन्ति ।
न व गभीरमन्यैः
ani gray विसरतीर्थमुख्याः ॥ ४ ॥ प्रणिपत्य स्थिरभस्था गुरून् परानप्युदारबुद्धिगुणाम् । न्यायविनिश्रवयविवरणमभिरमणीयं मया क्रियते ॥ ५ ॥ ference efferः सन्त्येव मार्गाः परे,
ते गम्भीरपदप्रयोगविषया मन्याः परं तादृशैः । tort मा खोचितपदम्यासक्रमचिन्त्यते
मार्गोऽयं सुकुमारवृतिकतया श्रीला माम्बेषिणाम् ॥ ६ ॥
१ समन्तभद्राचार्ययेति षचमविशेषणम्, पक्षे समन्तात् मकारति । २ शकाचार्यमेति वायविशेषणम् प कलरहितेति । ३ अनन्तवीर्थाचार्य सम्बन्धीति वा विशेषणम्, पक्षे अमन्तसामर्थ्याविशिष्टेति । ४यायविनिश्वयविवर णर्वादिराजस्य गुरोद वादिराजेन ।
Re
१५
२०