________________
प्रथमः प्रत्यक्षप्रस्तावः
मङ्गलादेच यस्सिद्धमधर्मप्रतिरोधनम् । सर्थ न सदाचारपरिपालनमर्थवन् ॥११॥ न ऐकेन कृत कार्य हेतावन्यन्त्र सस्यहम् । सिद्धस्य निरोक्षवादनवस्थितिरन्यथा ॥१२॥ सिद्धे पापप्रतियंसे सदाचारभुपालनात् । मालस्यैव चेयय किन स्यादित्यसम्मतम् ॥१३॥ संपभावे संदाचारपालनत्याप्यसम्भवात् । उत्प्रयोजनभावेन तस्येष्टत्वात् स्वयं परः ॥१५॥ नास्तिकत्वसमाधान मनलादिति चेत् । ततः । कः शास्त्रस्योपयोगः स्यात् ? आइयत्वं भवेदिः ॥१५॥ भादेयं युक्तिसामर्यायुफ्त्यर्थं यदि तद् भवेत् ।
गापितकालनि धेऽपि नादेयं तद्युक्तिकम् ॥१६॥
शासनिर्वहणानामपि सवापारपरिपालनादिक मङ्गलस्य प्रयोजनमुक्तं तस्यापि ततः सम्भवात् । न हि शास्त्रानमेव तत्प्रयोजन वक्तव्यमिति नियमः सम्भवसोऽन्य (-अति, अन्य-) स्थापि बचने पोषाभावादिति चेत् । न ; अग्रस्तुताभिधानस्यैव घोषस्यात् । अपि च,
सदाचाराभिरक्षादि यद्वन्मलतो मतम् । निर्विषीकरणाचन्यत्तद्वदाम्नायसे न किम् ॥१७॥ सप्तस्तदपि यकव्यं शास्त्रादौ सत्प्रयोजनम् । परी प्रयोजनेयत्ता कथमेषं नियम्यते ? ॥१८॥ स्तुतिप्रयोजन सुस्माद्वक्तव्यं प्रसुतोचितम् । अतिप्रसासम्बद्धप्रवादी भक्तोऽन्यथा ॥१५॥ सदसरायविध्यससुकृतोत्पादनात्मना । विदुः शास्त्रोपयोगित्वं गङ्गलस्य मनीषिणः ॥२०॥
स्थात्मतम्- निर्विघ्ननिर्बणादिकं न मलान सत्यपि तस्मिन् कंचित्तदभावात , २५ असत्यपि "कचित्तापात् । न हि यस्य "भाषेऽपि यन्न भवति अभावेऽपि भवति तत्तस्य कार्यम् , अन्वयव्यतिरेकानुविधानाधीनत्वाद्धेतुहेतुमद्रायस्य, अन्यथा कुम्भादेरपि कुविन्दादि
मलाभाये। २ सदाचार । ३. मन्नलस्य । ५ मुलना-"परमारमानुध्यानाद् अन्धकारस्य नास्तिक , तापरिहारसिद्धिः तद्दनस्यास्तिरावरणीयररेम सर्वत्र च्यात्युपपत्तेसदाचान ससिद्धिनिबन्धननित्यपरे, पदप्यारम् । धेयोमार्गसमर्थनादेव रचनास्तिकतापरिहार भटनात् ।" -स० श्लो पृ० ।। ५ नास्तिकनपरिहारात् । ६ सम्मम् । • साक्षानमालप्रयोजनस्य सदाचारपरिपालनादेः । ८ निर्विप्नीक-०। ९ अदमनाचार्यकृतकिरपावल्यादौ । १. चार्वाकप्रन्थेषु । ११ भावे यन्न ५०