SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ मार 10 ४२० म्यापविनिश्चयविधरने समवायमा वृक्षोऽन शाग्वास्थित्यादिसाधनैः । अनन्यसाधनैः सिद्धिरहो लोकोत्तरास्थितिः ॥१०७! पति । समवायस्य मृक्षाशावादी नामयुतनिधानाम् अत्यन्तव्यविरेकिगः सम्बन्धस्य आस्थितिः या प्रतिज्ञा लोकोत्तरा लोक दर्शनप्रत्ययम उत्तरति उहङ्घयतीति ५ लोकोसरा प्रत्यक्षनिराकनेति यायन ! मुद्धा वृक्षशाश्वयोः । भिन्नसम्बन्धसन्धे कशन प्रतिनिध्यने ? ॥१००८॥ ततः प्रत्यानित पक्षानन्तरभावतः । कालात्यापरिष्कृत्य हेनुनामिति मन्यने ।।१५०९।। सिद्धिर्जमिस्तस्या रहस्याम: सिद्रिरहः सिस्वभाव इति यावन् । कस्य ? समवायस्य। कैः ? 'वृक्षोऽन्न शाखासु' इति एवं रूपं ज्ञानरभिधानच आदिपाम् इह तन्तुषु पटः' इत्यादिज्ञानाभिधानानां तान्येय साधनानि तैरिति । न वानि साधनानि, तद्धर्माणाम, इहप्रत्ययत्वादीनां साचनत्वादिति चेत् ;न; धर्मवद्वतामविष्वाभा. वापेक्षथैवमभिधानात् । 'यो य इस प्रत्यय: स सम्बन्धपूर्वको यथा कुण्डे बदसणीति प्रत्ययः १५ इति च्यातिदर्शनस्याप्येवमेशेषरः, अन्यथा हेतोयोनिदर्शने करव्ये धर्मिणस्तदुपदर्शनम सम्बद्धं भवेत् । कथं पुनरितिशब्दस्य आदिशब्देन समासः 'वृक्षः' इत्यादेस्सेनापेक्षणात् ? अनपेक्षणे तु न संदूरस्य बुद्धधादेस्तेनोपदर्शन मिति घेत् ; न तदनपेक्षतयैव प्रकृतस्य तेनोपवर्शनात् । वृक्ष इत्यादिकं तसुद्धौ तत्प्रकरणार्थमुक्तम् । कुतस्तैस्तस्य सिद्धिरहः १ इत्यत्राह अनन्यसाधनैः यत इति । अन्यः समकायस्तस्य समाग्रियोऽर्थान्तरत्वात् , सस्मादन्यः २० तादात्म्यपरिणामः तस्य साधनः विरुद्धैरिति यावत् । समवायविरुद्धस्य लादारभ्यस्येह साधनैः । समवायस्य संसिद्धिः कथयारोपपद्यते ॥१०१० तादात्म्यसाधनावश्च तेषां तब्यालिभियान । विभ्रमाविभ्रमाकारप्रत्यये सुपरिस्फुटम् ॥१०११॥ नहि इह विभ्रमेताकारयोः ज्ञानमिति प्रत्ययस्व तादात्म्यसम्बन्धपूर्वकस्वनिर्णयेऽपि . शाखादी इहेदम्प्रत्ययस्य तदन्यसम्बन्धपूर्वकस्वसाधनमुपपन्नम् , यथान्याग्निनिर्णयमेव अनुमानो. परो, अन्यथा अतिवसमात् । 'कुण्डे दधि' इति प्रत्ययस्य तदन्यसम्बन्धपूर्षकत्वमेव प्रसिपमम्, तत्संयोगस्य ताभ्यामन्यत्वादिति चेत् । न प्रत्याससिपरिणामस्यैव संयोगस्यापि प्रत्यक्षेण प्रतिपत्तेः, अन्यत्र विवादात् । न विवादः, अन्वयन्यसिकित या प्रतिभासभेदात् भिरस्यैव * - -- -- - - Linkubarirmibeatanka -- --- --, - -....... -- -*-mistant , Asthman tv. .... -सन्देहः क-म, २०, प. ज्ञानम-आ०, २०, ५० । ..in
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy