SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षपस्तावा इह प्रत्ययापेक्षमेव तेन तस्यातीन्द्रियत्वमुच्यते तस्य तत्रापतिमासमान, आधारस्यैव हि तत्र प्रतिभासतं न समवायस्थ निर्विकल्पे प्रत्यक्षान्तर एव तस्य प्रतिभासनाविति चेत् । न तस्याकि भावनात् । अवयवावविनोः संश्ले.पशानमेव तदिति चेतनतत्र धचित्तादात्म्यस्यैव प्रतिभासमादिति निरूपणात 1 उतो न युक्तमेतदपि व्योगशिवस्य-"निर्विकल्पके त्ववयवाचयविनोः संश्शेषज्ञाने समवायः प्रत्यक्ष एवं [प्रश व्यो . पृ० ६९९] इति । तन तत्र प्रत्यक्ष प्रमाणम् । ५ नाप्यनुमानम् । तदभावान् । ननु इदमस्ति-इह शारनासु वृक्ष इति प्रत्ययः सस्यन्धपूर्वकः, निर्वाचत्ये सति इह प्रत्ययत्वात् , कुण्डे धीति प्रत्ययवदिति चेत् ; ने ; अतोऽपि तादात्म्यस्यैव सम्बन्धस्योपपत्तेः । ननु तादात्म्यं नाम श्रस्य शाखाभिस्तासां वा वृक्षेणैकरद. मेव, तत्कथं सम्बन्धः ? सम्बन्धस्य विष्टतयैवोपात्तरिति येत । न ; एकान्तेनैकस्पाभावात् द्विष्टताया अप्युपपरेः । कथं पुनर्भेदाभेदयोरेकविधेरन्यतरप्रतिवपल्वात् एकत्र धर्मिणि सम्भय १० इति चेत् ! कथं विनगेतरयो रेकत्र ज्ञाने सम्भवः रादविशेषात् १ मा भूदिति चेत् ; किं पुनरिधानीम् इह प्रामे वृक्षाः' इति ज्ञानमभ्रान्तमेष ! तथा चोर ; कि सम्वच्छेदार्थेन निर्वाधताविशेषणेन ? भ्रान्समेव, सम्बन्धाभावेऽपि प्रामारामव्यवधानादर्शनादुत्पत्तेरिति थेन् ; कथं ततो प्रामादेरपि प्रतिपत्तिः मिथ्याज्ञानस्य वस्तुविषयस्यायोगान् ? न च प्रामादिरवस्त्येष वाधाविरहात् । न च तद्विरहविषयस्थावस्तुत्वम् अतिप्रसन्नात् । अभ्रान्समेव प्रामाद तदिति चेत्र ; १५ कश्मेकमेव भ्रान्तमभ्रान्त, विभ्रमेतरयोरष्येकविधानस्य इसरप्रतिषेधरूपत्वेन एकत्रायोगा ? प्रतिमासभेदेन व दस्यकोषपः। विलक्षणो हि विभ्रमप्रतिभासादितरविभासः सत्कथं तस्य तदेकविषयत्वम् १ प्रतिभासस्यापि न सर्वथा भेदः, कथञ्चिदभेदस्यापि प्रतिभासनादिति चेत ; अनुकूलमाचरसि , अवयत्रसदतोरप्येवं कथञ्चिदभेदोपपोः अभेदप्रतिभासाविशेषात् । अस्ति हि तत्रापि भेदभेदस्यापि प्रतिभासः, शालाचलने वृक्षश्चलतीति प्रत्ययात् । न झत्यन्तव्यतिरेके शाखा वृक्षे शक्यं प्रतियतुम् । समचायाच्छक्यमेवेति चेत् ; कथं तवोऽपि शाखाया वृक्षत्येन प्रतिपत्तिः , इहेतिप्रत्ययाभावप्रसङ्गात् । न हि तपप्रतिपतिहेतोरेव तदधिकरणत्वप्रतिपत्तिः, विरोधात् । न हि नीलं नीलसया प्रत्यायग्रदेव तदधिकरणनया प्रत्याययदुपरूवम् । न च शाखावत् स्यापि चलनादेष तत्र 'चलनप्रत्ययः; चलनद्वयस्यानुपलम्भान् "व्याप्त्या तत्प्रसमा । म हि निरंशस्याव्याप्त्या तत्सम्भवः ; निरंशवव्यापः। ततः शाखापालनमेष वृक्षस्यापि चलममिति की शास्त्रातादाम्यं वृक्षस्य प्रतीतिसिद्ध न भवेत् , यतस्तत्रार्थान्तरसम्बन्धप्रतिज्ञा प्रतीतिप्रतिक्षिा हेतयश्च विरुद्धान भवेयुः ? सदेवाह प्रशस्त्रकरेग। २ बुद्धप्रत्यये । ३. समवायस्य । १ "इस तन्तुषु पट प्रदाबीहास्यमा सम्बन्धकार्यः अवाप्यमानेहप्रत्ययवान् । यो योऽया यमानेहप्रत्यधः स सम्व कार्यः सह कुरा धोति...""तथा चायमबाध्यमानेहप्रत्ययः तस्मात्सम्बन्धकार्य इति ।"-शव्यो पृ०१०९ । प्रा०कन्द पृ० १२५ । ५ -पपासेरिआ०, २०, प०। ६ चलनं तत्र प्रत्यय-मा०, २०, ५०1७ सईदेवस्वछेदेन । ८ -शस्य भ्याआन, २०.०
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy