SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ [१५०६ E - SC ST न्यायधिनिश्वयविवरणे एव परमपरैस्तद्रूपं न परिस्फुटज्ञानप्रकाश पश्लिप्यतीति चेन् ; समानं वृत्तावपि, सापि परिकल्प्यस एव भवद्भिर्न तम्या अपि तत्प्रकाशशेपरलेपः क्वचिदपि दृश्यते । न हि निरंशं किञ्चित् क्यचित्क्रमेण योगपद्येन वा वर्तमानमुपलभेमहि । योतमनुपलम्भादेव पृत्तिवः वृसिमतोऽन्यभाव: साधयितव्यः किं पुतिपर्यनुयोमेखि ५ चेत् ? सत्यम् ; अस्ति तत्तोऽपि तदभाषसाधनम् । "न पश्चापः क्वचित्किञ्चित्सामान्य वा स्खलक्षणम्" सिद्धिवि०परि० २] इति वचनान् । शृत्तिपर्यनुयोगस्तु व्यापकाभावादपि.सदभाव निलणार्थ:,अनेकप्रकारत्यासत्त्वनिरूपणस्य । व्यापिका हि वृसित्तिनतः परैस्तथैव प्रविपचे। वृत्तसिमरत्वे 'कथं तस्यानेकन पर्सनं युगपभिरंशस्य' इति भवति पर्यनुयोगः १ न चैवम् , पदार्थान्तरस्य समवायस्यैव कृतित्वात् । तस्य पानेकन भायो विभुत्वात् । वैदनेकन १० भाव एव सिमतोऽप्यनेका भाव इति चेत् : कथं तस्य तद्धर्मो वृत्तिमतः ? तस्य तत्सम्बन्धमा दिति चेत् न पटस्य सन्तुवत् कालादिष्वपि सर्वत्र तिप्रसङ्गात् समवायस्य सार्वत्रिकत्वात् । सस्याषिशेषेऽपि सममायिनः पटादेविशेषामियम इति चेत् ; कस्य नियमः ? समवायत्येति चेत् ; न; 'सात्रि कश्च नियतश्च' इति व्याघातात् । पटादरेवेति चेत् किमिदानी समकायेन इति म सपा वृत्तिः, समवायिविशेषस्यैव वृत्तित्वात् । तत्र गोतमेय दूषणम् । न च समवायो नाम कश्चित् ; प्रमाणाभावात् । न हि तस्य प्रत्यक्षात्प्रतिपतिः, पट. तन्तुष्यतिरेकेण वदनिर्णयात् , समिकर्षाभावाच । न तावदसौ संयोगः; द्रव्य एवं तदुपगमात् । गापि समवायः; तस्यान्यस्यानभ्युपगमात् । नापि संयुक्तसमवायादि, तस्यापि कविसमवायाभावे समवायस्य, असम्भवात् । भवतु सम्बद्धविशेषणभाव इति चेत् कथं समायस्यानात्रिवत्वम् ? सति तस्मिन्नाश्रितत्वस्यैवोपपत्तेः । समवायापेक्षस्यैव तत्राभितरवस्य निषेध इति चेत् ; कुतो दोषान् । अनवस्थानादिति चेत् ; कुतः सम्बद्धविशेषशभावे स न भवति ? वैस्य समवायादनान्वरत्वात् । अर्थान्तर एव तत्प्रसन्नादिति चेत; में; एवं समवायस्थापि पंटावरनन्तिस्य. प्रसङ्गात्- अविशेषणान् विशेषणत्वस्येव" असम्बन्धादपि सम्बन्धस्यानान्तरत्याविरोधात् । तथा च स्वरूपवृत्तिरेवोक्तदोषा" स्यात् । तन्न अनाधिसत्वे समवायस्थ समवायरन्तरवसविशेषणमावोऽपि सम्भवतीति कथं "सोऽपि दर्शनं तस्य ? ने चासनिक दर्शनम् ; सन्निकर्षवाददैफल्थापः । तस्मान्न युक्तमुस्तम्-"समवायस्य प्रत्यक्षेणैच प्रतिभासनात्" [ ] इति" । अत एव चातीन्द्रियः [प्रश० भा० ० १७४] इति प्रशस्तकरवचनविरोधाश्च । १५ maintainindia समवापरयानेकत्र । २ समक्षय 1 ३ अनेरूसिवाको धनः। ४ समघायस्थ । ५ संयोगाभ्युपममात् । ६ -यादि त-सा० । ७ सम्माविशेषभावस्य । ८ अनवरदादोष । ९ पटा मा०,०, प० । १० दिशे- " घणानात्मकार समाधान, या विशेषणस्वस्य-सम्बदधिशेषणभावस्य अनन्तरत्वं तथा सम्बन्धानरमकान, पटादेरपि सभापत्य बनान्तरत्वं स्मात् विशेषाभावादिति भावः । ११-त्वस्यैव आ०, २०, ५०। १२-वृतेरेखोग-. मा०,५०, ५० १३ सम्बद्धविशेषणीभावापि। १४ "रामदाये अभाव में विशेषणविशेष्यभावान"-यावधा 11211 "देता पवषिधसम्बन्धसम्बन्धिविशेषणविषयभावात् रश्याभाव-रामवासयोग्रहणम् ।.."मत्रायस्व तु काँचदेव ग्रहणम्-पथा सरसमायवान् घरः पटेहपराभवाय इति ।"-म्यायसा०पू०३।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy