________________
१२१०६ ]
प्रथमः प्रत्यक्षस्तावः
४१७
अथायं तस्य स्वमायो
3
यससम्बद्धोऽपि वैयोरभेदप्रत्ययमुपजनयतीति तन्त्र; तन्तुsatta कपालपटोरपि तत्प्रसङ्गात् । तन्तुपदयोरेव तस्य तनननस्वभाषो न कपालपटयोरिति चेत्; कपालघटयोस्तहिं कुतस्तत्प्रत्ययः ? समवायान्तरादिति चेत्; न; " तत्त्वं भावेन व्याख्यातम्" [चै० सू० ७२२८] इति तदेकत्वकथनविरोधात् । एकस्यापि तत्र तत्र Faraari at इति चेत्; न; स्वभावभेदस्य कवितार्थान्तरस्ये अनेकान्तवादप्रत्युजी ५ घनापत्तेः । सर्वथाऽर्थान्तरत्वं तु कथं स तस्येति व्यपदेशः ? सम्बन्धादिति चेत्; न; तत्रापि प्रतिभावं तत्स्वभावभेदकरूपनायाम् अव्यवस्थितिप्रसङ्गात् । ततो निर्विभाग एव समवायः, ततः यं तन्तुपरयोरेवाभेदप्रत्ययो न कपालंपटयोरप्यविशेषात् । तदाह- 'कारणस्य' इत्यादि । arrrrr eater अक्षये तत्कालपटादावपि भावे कार्यस्थ पूर्वोतर नावभेदप्रत्ययस्य उपरमो निवृत्तिः कथम् ? न कथञ्चिदिति ।
समास्याविशेषेऽपि
विशे
न कपालादिति सोऽयमदोष इति चेत्; किमिदानीं समवायेन ? अविष्वभावज्ञानस्य तत्फलतger समवायविशेपादेव भावात् कथं वाविष्वग्भावप्रत्ययस्य मिध्यात्वे ततः घटादेरपि प्रतिपत्तिः ? मिथ्याप्रलयायोगात् । अन्यत एव तत्प्रतिपत्तिरिति चेत्; न; युगपत्प्रत्ययartaretara | क्रमेण प्रतिवेदनमिति चेत्; न; तथागनुभयात् । न हि पटादिवदभेद- १५ प्रत्यययोः पौर्वापर्यस्यानुभवः तथानिश्चयाभावात् । निश्चयाला च भवतामनुभवः, स कथं तदभावे भवेत् ? कथं वा पटावेरभेदप्रत्ययेनाप्रतिपत्तौ तदधित्वेनापि तन्तवः पटोभवति' इति चिद्यते चेयम् तस्मादेक एवायं प्रत्ययो मिथ्यास्मेति कथमत: पटादितस्वं प्रसिद्ध ? यवोsवयवयवस्थापन योगाः सौगतमतिशीरन् ।
5
1
अभग gari प्रत्ययो मिथ्या बाध्यमानत्यात् न पert विपर्ययाविति चेत्; कथमेक एवायं मिध्या व अभिध्या च विरोधात् ? अन्यथा प्रतिपत्यभावान्न विरोध इति चेत्; अनुकूलमाचरितम् अत एव बहिरर्थस्याप्यवयविरूपतया नातैकस्वभावस्य सिद्धेः । ततो न निरंशावयव्यभावेऽपिं प्रत्यक्षस्य निर्विषयत्वम् आत्यन्तरविषयत्वेन सविषयत्वात् । तदुक्तम्–“जास्यन्तरं तु पश्यामः" | सिद्धिविοपरि० २ ] इति ।
5
;
नवप्रसङ्ग भयात् प्रत्यक्षस्य निरंशावयविनः कल्पनमुपपन्नम् असत्यपि २५ समताभावात् । न चैवम्, अतीत एव तस्मिन् वृत्तिपर्यनुयोगः; परोपगमतस्तस्य प्रतीतेः । प्रतीयमानस्य मित एक प्रतीतेर्निरवर एव राय "सत्पर्यनुयोग इति चेत् कथमिदानों भावभावनैरात्म्यादावपि पर्यनुयोगः ? तस्यापि यथाकरूपनं तद्रूपस्यैव प्रतीतेः । कल्प्यत
भावेन रसया इत्र, पथा स्वभावभेदः । ५
८ अवयविनि । ९ - सरस्तत्र
मेव
१ अवश्थनः। २०० प० स्वाविशेषात् विशेषताभाषावैकत्वं सत्तायाः तथा समवायस्यापि इति भावः । आ०, ब०, प०६ पदा० २० प० ७-मात्र ए-आ०, ब०, प० । आ०, ३०, प० । १० धृतिपर्योगः ।
५३
१०