________________
।
SERS..
५२६
यायविशिध्यविवरणे प्रतिभासः, प्रत्यासत्तावपि प्रसङ्गा, अपि तु दूरात् पृथक्त्वापरिक्षामादेव, सद्वत् अत्रयवतद्धतो. रपीति चेत् । न स्थूलप्रतिभासत्याप्येवं परमाणुष्वेष प्रसङ्गात ! भवत्ययं प्रसनने यदि परमाणवः पृथक्वेनापि कदासिदुपल परन् तदा कुतश्चिदमृहीतपृथक्त्वाना सेषामेव स्थूलत्रुद्धिविपयत्य. मिति । न चैवम्, सर्वदा तेपामसीन्द्रियत्वेससाक्षात्करणात् । न चातीन्द्रियाणामेव करितुर५ गादीनां धवस्खदिरादीनाच पृथक्त्वापरिज्ञानात् सेमावसद्धिविषयत्वमुपलब्धम् , प्रायासतो पृथक्त या दृमानामेव तेषां दूरतः पृचफ्लापरिक्षाने तबुद्धिगोचरवप्रतिपते ।। अतोन सेग्णवादिप्रतिभासष्टान्सान परमाणुयु स्थूलप्रतिमासोपकल्पनमुपपन्नं वैषम्यादिति येत : नेदानीमवयस्ततोरपि पृथक्त्वापरिज्ञानादभेदबुद्धिः तयोरपि पृथक् कदाचिदध्यप्रतिपत्तेः । न हि निरंशमेवावय
विनं तदवयवकलापं च क्वचिदपि सम्पश्यामो यतस्तयोरेव कुचित्पृथक्त्वापरिज्ञानादभेदto बुद्धिगोचरत्वं परिकल्पयेम ।
यत्पुनरेतत् अणुपु स्थूलप्रत्ययस्य अतरिमसत्प्रत्ययत्वम् ; म; प्रधानापेक्षित्वात् । भविः तव्य स्थूल एव तत्प्रत्ययेन प्रधानमूतेन । न हसति पुरुष एवं पुरुषप्रलये स्थाणी तत्प्रत्ययो दृष्टः । न चावयविनः सम्भवति प्रधानस्तत्वयः, तदभावात् । तत्कथं परमाणुष्वप्रधामस्त
स्प्रत्यय इति ? तदपि न बुक्तम् ; अवयक्तद्वतोरभेदप्रत्ययस्थाप्येवमभावप्रसङ्गान् । न हि १५ तस्याप्यतस्मिस्तम्प्रत्ययस्धेन धाननिरपेझस्योत्पतिः । न च कथयिनादानियतः कश्चिदपि
मुख्यः कथनिदभेदप्रत्ययः सम्भवति, सदभाये च कथं तदपेशी परस्पर कान्तभिन्न योरवयवत तोसत्प्रत्ययः सम्भवेत् । ततो यदि पृयापरिक्षातयोरप्ययययतद्वतोः शक्त्यापरिक्षामादभेदप्रत्यवः । परमाणुष्वेष साधशेषु तसः स्थूलप्रतिभासो भवेत् । सदाह-कारस्य' इत्यादि । कारणस्य पृथस्थापरिज्ञानलक्षणस्य अक्षये अवयक्तद्वतोरिव परमाणुष्वपि भावे कार्यस्य अभेदप्रत्ययवत् स्थूलप्रतिभासनस्थ उपरमो नियुत्तिः कथम् ? २ कथविदिति ।
अस्तु समवायातयोरभेदप्रल्थ्य इति चेत् ; न ;"तस्मात् 'इहेदम्' इति भेदप्रत्ययस्योपगमात् , तखेतोश्चाभेदप्रत्ययहेतुस्वानुपपत्तेः । कथं या "ततस्तरोत्तत्प्रत्ययः ? सम्बन्धादिति चेत् ; केन सम्बन्ध ? तादात्म्येनेति चेत् , म ; परमतानुप्रवेशपत्तः। सम्पन्धान्तरेणेति ।
चेम । न ; तेनाप्यसम्बद्धन तेंदयोगान् । तस्यापि सम्बन्धान्तरेण सम्बन्ध अनवस्थोपनिपा२५ तान् । स्वत एवं समवायस्य सम्बन्ध इति चेत् ; न ; अवयक्तद्वतारेव स्वतस्तव्यसनात् ।
असम्बन्धत्वान्नेवि चेन् ; समयायस्य कुतः सम्बन्धत्वम ? खतः सम्बन्धाच्चेन् ; सोऽपि । कस्मात् ? सम्बन्धत्वाचेत् ; न ; परम्पराश्रयात्- स्वतः सम्बन्धात् सम्बन्धत्वम् , ततश्च स इति ।
-----
। सामोsh : २ अणुरुधू-धा०, २०, ५। ३ स्थूलप्रायथेन । ४ स्थूलप्रत्ययः । ५ मा N०, २०, ५०। ६ पृथकवेनापरिश्मनेषु । समवायात् । ८ सम्मवान्तरेणापि । ९-समरिन भाग, १. प.।