SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षता बान्तराणाच अवयविशून्यस्वापसेः । नापि युगपत् ; अप्रतिपः । न हि यदा सफाययकसंम्बद्धतया विशिष्टप्रत्ययोपारूढं तदैव तदन्यावयवसम्धयतया शक्ष्यं प्रसिपी विरोधात् । न हि नील नीलतया प्रतीयमानमेय पीततया बुद्धिशिखरमध्यारोहति, 'ततो यथा नीलबुद्धियेद्य भीलमेव न पी सकाषयवसम्धयमेव तत् बुद्धियेयं नावयबान्तरसम्बद्धम् । यत्तु तत्सम्बद्धं क्यान्तरमेव भवितुमर्हतीसि कथमवयक्तिोऽपि एकत्वम् ? सहुत्वत्यैवोपपत्तेः । न चैका- ५ वयवसम्बद्धं तत्प्रत्ययवेद्यं च तन्न भवति, अवयवान्सरपेक्षयापि तथा प्रसङ्गात् । तदन्तरस्यापि स्वतापकत्वात् । न चैकैकसम्बन्धादन्यः सत्कलापसम्बन्धः। तस्यैव वीयमानस्य कलापगोचरतया व्यवहारोफाढत्यान् सेकन् । सेकस्य हि प्रतितरु सम्भवम् पत्र प्रसिद्ध वीप्सया तत्कलापगोचरस्वम् । ततः प्रत्येकमसम्बन्धे सम्बन्धवैकल्यमेश्ययावनः प्राप्तम् । तन्मा भूदिति प्रत्येकमेव सम्बन्धः, तत्र च प्रत्यक्या हुत्वमेव अवयथिनो नैकत्वम् । न येनात्मना ।। तदेकावयवसम्बद्धं तेनैवावयवान्तरसम्बद्धतया या यदर्य प्रसङ्ग स्थात् , अपि तु आत्मान्तरेणैवेति चेत; न ; स्वभावभेदासवान् । सद्भावे निरंशवादश्यारत्ते, भिन्नावयश्कल्पनावैफल्याच्च । तदुक्तम् "एकस्पानेकवृतिन भागाभाबादहूनि वा। भागित्याद्वास्य नैकत्वं दोषो वृत्तेरनाईते । आप्तमी०लो० ६२] इति । १५ मन चमाविको ने शनिपशिः नष्ट समता क्रमयोगपशाभ्यां वृत्तिपर्यनुयोगः ? धर्मपर्यनयोगस्य सत्येत्र धर्मिण्युपपः, प्रसिपत्ताबपि किं तत्पर्यनुयोगेन ? युगपदनेकावयववृत्तिगत एव तस्य प्रतियने, तथा प्रतिपन्नस्य घाशक्यप्रतिक्षेपत्वादिति धेन ; सत्यम् , अस्ति प्रतिपत्तिः , न तु सा प्रमाणम् , तत्प्रामाण्यस्यैत्र वृतिपर्यनुयोगेन प्रतिक्षेपात् । स एष तत्प्रतिपस्या किन्न प्रतिक्षिप्यत इति धेन् । नील दैव कथनीलम्' इत्यपि पर्यनुयोगः 'सर्व २० सर्यास्मकम् ति प्रतिपस्या किन प्रतिक्षिप्यते ? सस्था प्रत्यक्षप्रत्यनीकत्वात् , न हि नीलमेष भवदनीलं प्रतिभासत इति चेत् ; समानमन्यत्र, अवविप्रतिपत्त रपि तत्पत्पनीकत्यात् । नहि निरंशस्यावयविनोऽपि प्रत्यक्षे प्रतिभासनमस्ति । ___ गद्येवं निषियमेव तेरस्यात् , परमाणूनामतीन्द्रियत्वेन सद्विषयत्यायोगादिति चेत् ; न; कवचिदवयवाभेदिनस्तस्य तद्विषयत्वात् , अवयत्रिवस् सत्ययवाभेलस्यापि सत्र प्रतिभासनात् । २५ अत एय तन्तक पटीकृसा इप्ति व्यवहारः । न हायम् अपटात्मनां पटभावापत्तिमन्तरेण घटामटति । अभूततदाने सत्येव च्चिप्रत्ययोपपते । अवयक्तद्वत्तोः पृथस्थामणादयमभेदप्रतिभासो न वस्तुवृतेन अभेदभावात, "सेनावनप्रतिभासयात् । न हि "सेनावरप्रतिरूपायाभेदस्य भावात. १-वधता आ०,०,१०।२ तथा या आ०,वा, प. अक्वविदव्यम्। ४-भरपेयं ततः आ०,, प० ।५ सम्ब-०,०,११६ स्वभावभेदे । अपथनिमः। 4 भिर्यनुयोगएव.९ प्रत्यक्षम् १ अरविनः।"कर्मकतन्या प्रगतश्चे कि (शाकया. ३४४५५)" ताधिकार चन्द्रदिप्रति -80, ब -नाव प्रसि-आ०, २०, ५० । सेनावनात्मकस्य अमेस्स।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy