SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४०० भ्यायविनिश्चयविवरणे . :.. यदि स्याद् अपरा अर्थकस्पना यदि न स्यान् , 'स्यात्' इत्युपस्कारस्य यदि शब्दस्य चोभराव सम्बन्धात् । तत्र दूषणम्-गरीयसी गुर्षी नितरां ज्ञानकल्पना । वत्र निभिसमाहप्रतीतिप्रतिपक्षेण प्रतीति नस्य प्रतिपत्तिः तस्याः प्रतिपक्षः तदभरवस्तेन । तथा हि-ज्ञान नाम विषयग्रहणस्वभावमेव, प्रती: “विषयग्रहणधर्मो विमानस्य" [ ] इति ५ वार्तिकाच्च । विषयभावे च ताप्याभायास्कि वस्यापशिष्येत ? यस्य 'प्रतीतिः स्वरूपमेष तस्य विषयो न पायमिति घेत; किं पुनस्तस्य विषयत्वम् ? ग्राहात्वमिति चेत् ; कथं प्रहमत्वम् ? ग्राह्यस्यैव तदनुपपत्तेः । स्वभावभेदावेक त्यैव तदुभयधर्मकल्पनाचामपि अनेकान्तदोषात् । संवृत्या निर्दोषत्वमनेकान्तस्येति चेत् ; न ; बाझबज्ज्ञानस्याप्यपरमार्थस्वापत्तः, निरंशस्थापि तस्य विषयविषयिभावायोगेनासम्प्रतिपत्ते । तत इदमप्रातीतिकमेव "स्वरूपस्य १० स्वतो गतिः" [प्र०वा० श६] इति । ___ इयमेव सस्य स्त्रतो गतिः यग्निरपेक्षं प्रकाशनम , भेदव्यवहारस्तु तत्र काल्पनिक इति चेत् ; किमिदं प्रकाशनं नाम ? जडप्रतिद्वन्द्वी धर्म इति चेत् ; म ; अपरिझाने अइस्य क्वचितत्पतिद्वन्द्विस्त्रस्यापरिक्षान्मन् । परिक्षाने तु मानिषेधो जवस्यैवार्थत्वात् । कल्पितमेव न सात्विमिति चेत् ; ननु कल्पितत्य कल्पनायुद्धिविषयत्वमेव । तच्च नान्तर्गमेण ; तद्बुद्धजड... १५ त्वापत्त्या स्वप्रकाशपच्युते । बुखुषन्तरेण प्रकाशे चानवस्थामप्रसङ्गान् । अनन्तर्गमेण चेत् । कथं स्वसंवेदरमेव पुद्धिकलम् ? बाहासंबेदमस्यापि भावात् । तस्मादिदमप्यनुभवप्रन्यनीकमेष-- : "तस्मात्प्रमेये वाजपे युक्तं स्वानुभवः फलम् ॥ प्रश्वा० २०३४६] इति “यतः स्वभावोऽस्य यथा तथैवार्थविनिश्चयः ।।" [प्र०का० २१३४६] इति ष। अजस्त्रमावयाऽपि युद्धमा जबस्य निर्षयान् । सन्न अङप्रत्यनीकत्वेन प्रकाशनम् । .. विद्रूपत्वेनेति चेत् ; न ; चितेरपि प्रकाशपर्यायत्वात् । अपि च, अम्यो यदि न काचिदपि शक्तिः कथं "स्त्रयं सैव प्रकाशते" [ग्रवा० २.३२४] सत्यामेव कर्तृशको 'प्रकाश' इत्युपपोः । अध्यारोपितया "तका प्रकाशत इति चेत् । न ; तथैव तदनुषपचे। न हि सच्छक्तिविकलतय संविदाना तामात्मन्यारोपयितुमर्हति । सद्विकलतया न संविस सदादिनैव संवेदनादिति चेत् । कथमुभयात्मा ससी केनचित्संविते फेनचिनेति ? कुत्तचिद२५ दृष्टास्कारमादिति चेत् ; ; ; बहिर्भावस्यापि इष्टानिष्टस्वरूपत्यैव फेनशिदिष्टात्मना परेणा निष्टात्मना च प्रतिपत्तिप्रसङ्गान् । एकरूपनदिनां रूपान्तरस्याप्रतिपत्तो कुवस्तस्योभयात्मकरवप्रतिपत्तिरिति । अनेकात्मकं चार्थमेकरूपतया दर्शचतश्चाष्टारकथमर्थवेदनम् । तस्तिमियदेरिधानर्थवेदनस्यैवोपपत्तेः' इति च न पर्यनुप्रोगः; परत्रापि तुल्यत्वात् । तथा क यथेदमुच्यते 1-ति स्वरू-I, द..। २ मिदोषत्वेऽने-श्रा०, ५०, प.। ३ जलस्यै-पार, ब.. -कमैवेति मा०,०प० ।५ प्रतीत: प्रा०, ब, प.।चिती। -तथा प्र-आ.व. ० ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy