________________
११९९
प्रथमः प्रत्यक्ष प्रस्तावः
३९९
तस्यास्त्येवेति न तव्यवच्छेदासस्य' प्रामाण्यम् अपि तु पावकविषयत्वादेव तदप्यपरोक्षतात्रयतिरेकेणैव, अन्यथा तत्परोक्षविषयत्वप्रतिज्ञाज्याचासात्। ततो यदुक्तम्- "अनुमानमपि नापरोक्षताव्यतिरेकं साधयति" [प्र० वार्तिकाल० ३१३३३] इति तत्प्रतियूउम् ; तेन तद्व्यतिरिक्तस्यैव पावकश्य व्यवस्थापनात् ।
error - 'दि च दश्यमानताव्यतिरेकेण विकल्पे तदर्शनार्थं न प्रवर्तेत ५ दर्शनार्थिनो वा नोपदिशेत् नहि दृश्यमानतामप्रतियन् दर्शनार्थी भवति” [प्र० वालिंकाल० ३/२३३] इति ; तत्र किमियं श्यमानता पावकस्य यदप्रतिपत्तौ दर्शनार्थी न भवे ? स्वयं दर्शनात्मक स्वमिति चेत्; सत्यम्; न तस्य प्रतिपत्तिः, नयपि तेनार्थिवं लोकस्य अर्थान्तरेणैव दर्शनेन तस्य तदुभावात् । दर्शनसम्बन्ध इति चेत् न सति दर्शनेऽनुमानषैफल्याट् अर्थित्वायोगाश्च । न ह्युपनतेनैव कस्यचिदर्थित्वम् अनु पन्त एव तदर्शनात्। दर्शनयोग्यत्व- १० मिति चेत्; अस्त्येव तस्य प्रतिपत्तिः, परोक्षस्यापि पावकस्य तद्योग्यस्यैवानुमितेः, व्याप्तेस्तथैव निश्रयात् । योग्यताप्रतिपतौ दर्शनेन कथमर्थिश्वमिति चेत् १ न; अन्यत्रापि शक्तिपरिज्ञानादेव फलार्थिस्वोपलम्भात् । तन्न स्वयं दर्शनार्थनास्, दर्शनार्थिनः कथनाद्वा पावकानुमानस्यापरोक्ष वियत्वं शक्योपपादनं परोक्षविषयत्वेऽपि तद्योग्यतापरिशदुपदेः । प्रतिपक् कथं परोक्षत्वमिति चेत् ? तत्प्रतिपसेरस्पष्टत्वादेव तदपि तस्था' कथमिति चेत् ? न; कारणवस १५ fear निषेदा। ततो युक्तम् अनुमानादध्यतिरूढत्वमर्थस्य । तत इदमकीर्तिकरमेष धर्मः-
।
“दर्शनीश धिरहितस्थाग्रहात्हे ग्रहात् ।
दर्शनं नीलनिर्भास नार्थो वाह्योऽस्ति केवलः ॥" [प्रञ्चा० २१३३५] इसि | प्रत्यक्षानुमानाभ्यां दर्शनोपाधिरहितस्यैव पावकादेः प्रतिपत्तेः तत्र बाह्यत्यार्थत्वस्योपपत्तेः | ततः प्रवतित्राद्विज्ञानस्य यदस्तित्वं वदस्यापि यच्च अर्थस्यापरमार्थत्वम् २० विशददर्शनपथप्राथायित्वास, तैमिरिक केशादिवस, तस् विज्ञानस्यापि स्यादविशेषात् । तह
कल्पना सदस्वेन समा । इति ।
ज्ञानस्य सत्त्वेनार्थश्वासत्त्वेन कल्पना अर्थ ज्ञाने च सदृशीति यावत् ।
ननु एवमपि ज्ञानकल्पनैवास्तु, तत्र सकलसमद्दितसिद्धेः, अन्यकल्पना तु सिद्धोपपस्थायिनी कुतः पोष्यत इति ? तत्राह -
किन्तु गरीयसी ॥ ९८ ॥ प्रतीतिप्रतिपक्षेण तत्रैका यदि नापरा । इति |
किन्तु इति अपि
१ अनुमानस्य । २ विकल्प्येस प० । चिकल्यैतद्दर्शनायें आ०, ब० । ३. लोकस्व । ४ दर्शनार्थत्वात् ।
५ स्वरूपप्रतिपक्ष ६ ने कार आ०, ब०, प० । ७ति वि-आ०, ब०, प०
सत्र तस्मिन् कल्पनासाम्ये सति एका शासकल्पना
२५
1