SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ .. . - ३९८ म्यायधिनिभ्यविवरण अनुभवादेव स्मरणकत्येनाव्यवसितादित्ति घेर ; में; ततोऽगि द्विरूपस्यैवागमोपपते कस्य । तद्विपयत्वपरित्यजत एष तस्य तदेकत्वाध्यबसाय इति चेत् ; 'अपरित्यजतः' इति अतः ? तथा निश्चयात् ; न सहि तद्विषये विरूपकल्या विशयेन सहिरोमान् । ततो न सबकस्वायत्र सायादनुभवस्य विरूपविषयत्वमपि तु तत्वत एवेति कार्तिकतात्पर्यम् । अतस्तदपरिझानादेखें ५ इटं निबन्धन कारस्य वचनम्-"अपोदारपरिकल्पनया द्विरूपम्" [F० वार्तिकाल. इति । ___ भवतु द्विरूपमनुभवात् , सथापि त नीलं बहिस्र्थः, प्रतिभासैकत्यस्यापि तत्रानु. भवादिसि घेत् । न ; सदभावस्य निषेदितस्वात् । भेदमात्रे नीललप्रतिमासयोरसङ्गतिरिति घेत् । न ; विषयविषयिभापत्यैव तत्र सङ्गदित्वात् । नीलं प्रचिभासते' इत्यत्र नीलं प्रति. भासस्य विषयो भवति' त्यवगमान। का पुनर्विषयार्थ इति चेन्? मीलाऽपि का स्वरूप मेवेति चेत् : अपरोऽपि तदेव सर्वस्य विषयत्वमविशेषात् । स्वरूपस्येति चेत; नीलत्वमपि स्यात् । सो यस्यैव कारणं तदेव मालमिति चेत् ; विषयोऽपि यस्यैव शामं स एव स्यान् । कि सस्य' झाने ? कारणेनापि किम् ? कारणमेव इतरेणापि ग्रहणमेव । ततो युक्तं प्रत्यक्षाद् अतिरुदत्तमर्थस्य । तथाऽनुमानादपि । ततः पर्वतशिरसि पायकस्य परोभस्यैव प्रतिपत्तो । परोक्षचार्य एष अपरोक्षस्यैष ज्ञानस्याभ्युपगमात् । सोऽप्यपरोक्ष एव महामसपावकस्यैव तसः १५ प्रसिपः, महानसपायकश्च अपरोक्ष एव प्रतिपन्न इति चेत् । न ; तथा सति सन्निहितिष - मानवैफल्य साक्षात् । अध्यारोमानेच तस्यापरोक्षय अध्यारोपभानुनादेवेति चेस् , अध्या रोपित सहि तस्य झामस्वमर्थत्वं तु प्राकृतमिति प्रारम | अध्यारोपितमेव तत्र रुपमापरं यस्य परोक्षवेनार्थत्यमिति चेन्; कुतस्तदभ्यारोपणम् ? अनुमानामादिति चेत् ; न; 'संदभावे "तस्यैवाभावात् । सद्भाचे भाव इति चेत् ;न; परस्पराभयान्त बध्यायेपणात धूमः, धूमाञ्च २. वध्यारोपणमिति । अन्यतस्तद्ध्यारोपणं चेत्, न; वस्याषि लिङ्गवे पूर्ववहोपात् । तत्रापि लिशान्तरात्तध्यारोपेण अनवस्थावोषात् । अनुभवातदध्यारोपणं तु न पर्वते स्थात् सत्र पादकानुभवस्य प्रानप्रवृत्ते रिति न बन पापकार्थिनः प्रवर्वेरन् । अपरोक्षत्वे व वत्पावकस्य कथं सदनुमानस्य परोक्षविषयत्वम् ! अतीतस्यैर तत्र तस्याभ्यारोपादिति चेत् ; भवत्वेवम् , तथापि तत्र तस्य प्रतिभासे न परोक्षत्वम् । न हि प्रतिभासवरचे च परोक्षत्वमुपपन्नम् । १ अतिप्रसङ्गात् । अप्रतिभासे तु नाघ्यारोपा, प्रतिभासव्यतिरेफेण तदप्रतिपत्तेः। प्रति भासोऽपि तस्यान्यष नानुमान इति चेत्, न तस्य निषिद्धत्वात् । कय प्रमाणभनुमानम ? अदर्शनसमारोपन्यवच्छेदादिति चेत; म; 'स्य सुन्छस्याप्रतिपते: अनभ्युपगमा ! दर्शनोपनयनमेव पावके 'तेगावच्छेद इति चेतू ; ननु दर्शनमपयेशत्वमेव, वश्च विनात्यनुमानेन -देवताभि-आ, प. १०।२ प्रभाकरस्य । ३ असम्बन्धः। * मोल । ५ विषय 1 ६ तिमिति शेषः 1 . स्पमेनापि । भनुमानाम् । ९ पर्वतीयपावकः । १. पर्वतावरस्व । मामा । १२.अध्यारोपस्यैवाभावात् । १३ वदयारोपेण धू-बाबा , ५० । १४ पाकस्य । १५ तथा दिसत्र प्रति-. भा, १६ व्यवच्छेदस्य } १७ भदर्शनसमारोपप्रश्स्टेदः । - -
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy