SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ३२६ स्यायविनिश्वयविवरण प्रयोजनक्शादर्थः करिपतो यदि कथ्यते । थुख्येत तत्पतिक्षेपस्तदर्थस्वान्यतो' भवान् ॥९८२।। न चैवं मानसामर्थात् छानयत्तस्य वर्णनात् । निषेधे मानसिद्धस्य ज्ञान जीवति तत्कथम् ? १९८३]] किं पुनस्तत्प्रमाणं यतोऽतिस्ठत्वमर्थस्येति चेत् ? तावत् 'प्रत्यक्षम्' इति ममः। "तत्रापि प्रतिभासान्तगर्तमेव नीलमनभासते नापरम् , ततः प्रतिभासव्यतिरेके न प्रमाण ततो नाभ्युपगमः ! अथ प्रतिमासान्तगत तन्न प्रतिमास प्रतिमासस्वान्तस्त्यात , मौलादेश बहिरवभासनात् । न व्यतिरिक्तस्य सद्भाये तस्य प्रतिभासनं स्वरूपेया. . परोक्षेण तस्य प्रतिभासनात् । यथा हि "व्यतिरिक्तस्य सद्भाचे न नीलस्वापरोक्षता । स्वरूपेणापरोक्षत्वान्न तस्वान्यापरोक्षता ॥" [प्र० चार्तिकाल० ३१३३३ } इति प्रज्ञाकरः । वत्र किं तत्प्रत्यक्षम् , यत्र प्रतिभासान्तगर्तमेव नीलमवभासेत ? नीलादन्यदेवेति घेन् । न; 'न व्यतिरिक्तस्य' इत्यादेनिरोधात् । स एष प्रतिमासो यत्रान्तर्गमो नीलस्येति १५ चेत् ; तेन तहि पूर्वापरीभूतेन भवितव्यम् , अन्यथा पूर्व विशेषणत्या आत्मनः, पश्चात्तष्ट्रि शिष्टतया नीलस्य ततः परिक्षानायोगात् । सत्येव हि प्रागुपाधिपरिज्ञाने भवत्युपाधिमप्रति. पतिः, "विशेषणं विशेष्यं च" [प्र. वा० २११४५] इत्यादि वचनात् । गधिगम्यं च वद्रूपं येद्यन्तर्गतनीलं तन्नीलस्यापि वदन्तर्गमस्तकावभासत इति तेनापि पूर्वापरीभूतेन भवितव्यम् अन्यथा तत्रापि 'अन्यथा' इत्यादिदोषात् । तटूपस्यापि प्रागविगम्यस्यान्तर्गतनील पुनरयमेव १. प्रसङ्ग इति अधस्ताविस्तारवतो नीललानस्य कथं क्षणभङ्गित्वम् ! कथं वा निर्विकल्पना प्रतिभासोपाधिकतया मीर परिमिछन्वतो विकल्पकत्वस्यैवोपपत्तेः। एतेन 'अन्तर्गतपीतं तत्' इति प्रत्युक्तम् ; तुल्यदोषत्वात् । कथं चा तत् पश्चान्नीलस्य । विशेषणम् ; विरोधान् । पीतस्य परित्यागादिति चेत् । न तहिं पीतमेव तत , तत्परित्यागेन । नीले तत्यागेनापि पुना रूपान्तरे प्रमत्तः, व्यावृत्वादनुवृत्तस्य विरुद्धधर्माभ्यासेन भेदस्यैवोपपत्तः।। यदि पुनस्तत्र न फिश्चिदस्यतर्गतम् । कथं सज्ञानम् ? अनाकारस्यान गुपगमात् । अन्यथा पश्चादप्यतदाकारमेव तत् नीलविषयं भवेत् । कथं तस्य तद्विषयत्वम् ? कथं तदाकारस्य ? स्वतुक्लात्तथैवोत्पत्तेः ; समानमन्यत्र । ततो न युक्तम्-'प्रतिभासव्यतिरेके न प्रमाणम् इति ; नीलस्य सन्मानायतिरेके तस्यैव प्रामामात् । । ज्ञानात् । १ उत्पचेः । ३ प्रत्यझेऽपि । ".." सम्बन्ध लौकिकी स्थिति । गृह वा सहलव्यैतत्तथा प्रत्येत्ति मान्यथा ." इति शेषांशः। ५ यद्यनन्तर्गत नो-आ०, ब०, ५०६ - जय--16, २०, ५० .-स्पकर म०, २०६८ कथं वा तदर-बा०,०,प.।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy