SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षप्रस्ताव ३९५ अद्वये नास्ति दुखोऽपि यत्र ङ्गस्य कल्पगम । इति घेत्करूपन्य नस्य किन सवाय कल्पने १९७९।। सदस्य च बुद्धश्च तच्छृङ्गं चेति सस्थतः । थिनयायालयाने मनिषकः कथम् ॥५८०॥ तामात्कल्पितमतमवस्त्येव यवोदितम् । तदव भतरूपन्न बहिरर्थनिपेधनम् १९८१॥ इति । तस्मादेकन्यत्तिकमनेकन्यक्तिकं या चित्रमेव संघवनमनुमन्तव्यम् । तच बहिरर्थमपि वादशं प्रत्यवस्थापति एकरागानो सर्परागादेः मांशवादेश्व दोषस्य तद्वत्तदाफारवञ्च बहिरर्थे तदषयवेषु चाप्रवृत्तेः। यत्र तु प्रवृत्तियोंगकारपसे अक्यविनि ठद्वयवेषु च त्रास्माकममिरतिरेव, सतोऽत्र सरप्रवृत्या नाचिदन्यस्माकं परिग्लानिः । यद्येवं कुतस्तत्र तोषस्य 'एतत्समान- १० मन्यत्र' इत्यादिना समाधानम् ? आहितविषयस्याभ्युपगमनीयत्वादिति चेन् ; न हीरशम् अकलङ्कदेवस्य चेष्टितं यदयसन्यायेनापि दोषेण परपक्ष प्रतिक्षिपतीति । ततो युक्त विज्ञानवदर्थस्यापि प्रतीतिश्लाघस्थापनम् ।। इदानीं वक्तव्यशेष दर्शयित्वा परिह माह एक्रेन चरितार्थत्वासनाऽधिपतिपत्तितः ॥ १७ ॥ अलपर्थेन चेन्नैरमतिरूढानुवादतः । इति । । अलं पर्याप्तम् अर्थेन घटादिना प्रयोजनाभावात् । उदाहरणादिकमस्ति तस्य प्रयोजनमिति मेत् ; कुतस्तदस्तित्वम् ? प्रतिभासाच्चेत् ; प्रतिभासरूपमेव तहिं तेन तद्व्यतिरिक्तस्य वश्योगात् । तच तपादेव घटादेरिति किं स्त्रार्थस्य कारणधेन ? तदाह-एकेन नानाकारसाधार न झानेन नार्थेन तस्य 'अलम्' इ िपयुंदासात्। परितो निष्पादितोऽयः प्रयोजनं यस्य २० तस्य भावात् चरितार्थत्वात् अर्थस्य । 'एकन' इस्यपेक्षायामपि परितशब्दस्य 'पृत्तिर्गमकत्यान् । तर्हि ज्ञानेनाप्नलपम् अन्येन चरितार्थत्वादिति घेत ; किं सदन्यत् ? अर्थश्चेत् ; न; "ततो जडत्वेन "मानार्थस्याधिगमस्थासम्भवान् । ज्ञानमेवेति चेत् ; च सहिं सेनालमिति शक्यम् , अभ्युपगमान् । उदाह-तत्र ज्ञाने अविप्रतिपत्तितो बौद्धवदर्थवाविनोऽपि विप्रतिपत्तेरभावात् , अन्यथा नार्थसिद्धिः स्वतस्तद्योगादिसि मन्यते । 'येत्' इचि परमतं थोतयअत्तरमाह-नैवम् । एवम् २५ 'अलमर्थन' इति प्रकारेण । कुत एतन् ? अतिरूतस्य प्रमाणवलतोऽतिप्रसिदस्य अनुधावतोऽनुकथनात 'अर्थत्येति' । तात्पर्यमत्र... चित्रकाना। २ -कमभिर-सा । ३ तरसी भा०,००। यदन्यायेन भार, ०, १०। ५ सकारणादि। इप्रतिभासरूपादेव। . अर्थस्य । ८ अशन्देन । १ समासः। १० अर्यात् । " मानस्यार्थस्य आ., 40, 40 | मप्रयोजनमाः। १२-मार्यस्येति मा०, ६०,०।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy