________________
३९४
ग्यायविनिश्चयविवरणे
Karismatini
।
सन्न बुद्धदखनादपि निरंशस्य संविदद्वयस्य प्रतिपत्तिर्यतः सत्त्वम् । सतोऽपि भूसभवध्यानां यद्यन्यसमेन कालेनारच्छेदः ; कालान्तरं तस्वशून्यं भवेत् । तथा कार्यस्थायि कस्यचित्रभाचे व्योमकुलमादिषवस्तुत्वम् । 'भावे त्वद्वैतव्यापत्तिः ।
नैष दोषः : कालस्यैवापरस्याभावान् , असता च तस्यायच्छेदानुषपत्तेः । न च ५ कार्याभरवादसत्त्वम् । कार्येण सत्वव्याप्ठेरभावात् । भाचे कार्यसमसमयमेव कारण स्यान्न
पूर्व कार्यस्यामावात् । तादृशस्य' ५ नं तत्कारणत्वम् अपि तु तदेककारणप्रभवत्वमेव । सत्कारणस्थापि कार्यव्याप्तसत्ताकचे कार्यसमसमयत्वेन तदेककारणप्रभवत्वम् , सरकारोऽपि तथा चिन्तायामसम्भाव्येव तत्कामो भवेत्। तथा कार्यक्रमोऽपि, कार्यस्यापि कार्यान्तरेम सत्त्व.
व्बानो सत्समसमयत्वस्यावश्यम्भावात् । तत्सम्भवमिच्छता च म कार्यव्याप्तं कस्यचित्सवम१० भ्युपगन्तव्यमिति ने कार्याभावार्त्तदद्वयस्याभावः । एतदेवाह
न जातं न भवत्येव न च किश्चित्करोति सत् ।। ९६ ।। इति ।
अत्रैवकारो भिमक्रमो नकाराभ्यां परो द्रष्टव्यः । नैव जातं च भवति इति 'चित्रं तदेकम्' इति सता' 'तदेकम्' इति च अनुवर्तयितव्यम् । तदयमा तत्
संवेदनम् एकम् अयं नैव जातं नैवोत्पत्रम् , अनेन 'तस्वातीतत्थं प्रतिक्षितम् । नैव १५ भवति नैव निष्पद्यते अनेनापि वर्तमानत्वम् । 'नैव भविष्यति' इत्यपि भाषित्व
प्रतिगार व्यम् शालोमा : माये सत्रातीतत्वाविप्रतिक्षेपः काल. स्यैव रिबन्धनस्याभावात् । न प नैव किञ्चित्सजातीयमन्यद्वा कार्य करोति जनयति सदापि सत् कार्येण सत्त्वच्यालेरभावात् । हेतुद्ववं चैतत् परस्याभिप्रायगतम् । अत्र पूर्वपक्ष- . द्योतन येत्' इति द्रष्टव्यम् । उसरमाइ
तीक्ष्णं शौद्धोदनेः शृङ्गामिति किन्न प्रकल्पयते ? इति । सुबोधमेव । तात्पर्यमत्र
निरंशं वेश्यद्वैत मुस्कोपाधि कुतश्चन | प्रमाणादुपलभ्येत शोभत्तवं भवद्वचः ॥९७६॥ प्रमाण हुँ न तत्रास्ति प्रत्यक्षादीति भाषितम् । केवल कल्पनैव स्यात्तदस्तित्वे निवन्धनम् ।।१७७१५ न च वास्तवं युकमन्यथा दनिधनम् । चियाणमपि किन स्यानिशि बुद्धमस्तके ॥५७८
-.
-.
.......
भवाद-०, बैंक, प.। र कार्यसमकालदतिः। ३ कारणकम। 1 ५ -दिसब-आ००, ५०।५ अौकात । । तस्यापि तस्वं आ०, २०, ५० . "श्लोक अविद्यमान हेतुद कथनुच्यत माझा शयामा"-ता. टि.1८"सौमस्य"-8-2012 -समुत्तो-800,40,401 १० तैन्न भाग१०,५०। 1" "पानिवन्धन मिरेशमवतम्"माटि.।