________________
याः
घयमा प्रत्यक्षपस्तावः
बुद्धिविफलस्थापि व्यापारादेः प्रतिपत्ते । ततश्विरापकान्ताद्विसामान्यापारादिवत' ने विकल्पादपि वचन मिति न कुनश्चिपि बुद्धस्य बचगम् । तदाह-न च नैव किचन किमपि उपायोपेयतस्वं भाषते कश्यति बुद्ध इति । यद्यपि नाम स्वमुखेन न च किम्वन भापते बुद्धस्तथापि प्रवरच कुख्यादिभ्योऽपि नस्लभानोपजनितस्य नत्योपदेशस्य तद्वयनत्वादिति चत ; कथं सेामप्यविफल्पत्यं वचनम् ? विकल्पयोनिनियममाघातात् । अस्मदादिवचनस्वैव ५ तनियमो न बुद्धवचनस्येति चेत् ; किमिदानी कुश्यादिभ्यतत्यल्पनया बुद्धादेव तदुपश्च: तथा च दुहितमेतत् । "ये कल्पयन्ति कवयः सुगतस्य वाच
स्ते कल्पनामपि मुनेः परिकल्पयन्ति !'' [ ] इति ; याच कल्पनाव्याप्तिवैकल्यात ।
भवतु विकल्पत्वमेव कुट्यादीनामिति चेन् ; किमिदानी 'तत्र युद्धप्रभावेन ? स्वयं "विकल्पवादेव तेषां वचनोपपत्तेः । तद्विकल्पत्वं तत्प्रभावादिति चेत् । न तस्य उदु पादा. नस्थे “सेगां युद्धकसन्तानत्वेन बुद्धस्यैर विकल्पकत्वासनात् । तत्सहकारित्वे तु तत्र किमुपादानम् ' कुझ्यादिकमेवेति चेत् । न ; तस्याचेतमत्वे तत्वायोगात् शरीरवत् प्रागपि विकस्परकेन खेतमगेव "तदिति चेन ; ने ; तथाप्रतीत्यभावात् । यिफस्पाच विकल्पे किं १५ वा तत्सहकारित्वेनात्मदादिविकल्पमत। "तस्थयिषयत्वं सस्थ" सत" इति चेत; न ताहि तदपमाणम् । प्रमाणञ्च न प्रत्यक्षम : विकल्पत्यारा । नानमानस: अलिङ्गजस्वादिस्यन्यदेव प्रमाणमनिष्ट भवेत् । कथं वा कुन्यादिविकल्पबद्धिनेयविकल्पस्यैव "ततस्तस्वविषयत्वं न भवेत ? एवं हि पारम्पर्य परिहतं भवति-'कुनादिविकल्पत्य ततस्तत्वविषयस्वम् , सप्तो वचनम् , वतश्च विनेयानां तत्वज्ञानम्' इति । एवम्भूतस्तस्य" प्रभाव एव २० नास्तीति चेत् ; कथं चिन्तामणिकल्पत्वम् ? यत इदं सुभाषितम्
"चिन्तारलोपमानो जगति विजयते विश्वरूपोऽप्यरूपः॥"[
चिन्तित प्रकार प्रदानसमर्थप्रभारे सत्येन चिन्तारोपमत्वोपपत्तेः। ततो न कुझ्यादिभ्योऽपि तत्प्रसवात्तत्त्ववचनमिति न ततोऽपि सस्य वक्तृत्वम् । ततसद्भाषणं परस्य दुर्भाषणमेव। तदाह 'प्रवा ' इत्यादि । व्याख्यातमेतत् ।
. .--यक्षिविंक-आर, ०,१०। "मारावेतता सश्चिन्ताममेरिख । निस्सास्ति स्याकाम कुयादिभ्योऽपि देशना ।"-तस्वसं. रलो. १६०८ : ३ बुवादीमा विकृत्याहितत्वे । ४ अध्यादौ । ५ विकल्यादेव आग, मप. ६ कुरुवादीनां विचल्लवम् ! . दुरस्म कुपादिविकोपादासत्वे । ८ कुदीनाम् । ९ विकल्पोपादानत्यायोगान। .. कुठ्यादि। १ तत्सत्यधि-आ, ब०,५०१२ विकल्पस्य । 18 दसहकारित्वेन । १४ बुद्धसहकारतः । १५ युदस्य ।