________________
९२
म्याययिनिश्वर्याचबरो
समान
तदाकारक्रमस्यापि परेग प्रतिवेदनम् । सदाकारेण तत्रापि तक्रमस्यान्यतो गतौ ।।९७१। अमवस्थानदोषः स्याकान्तेन तद्भिदा। प्रत्याकारे कथश्चिच्छेदनेकान्तः प्रशस्थताम् ॥९७२।।
आत्मानमेव जानानः क्रमाऽनेकान्तगोवरम् । बुद्धः कथं सतो यादेकान्तक्षणिक जगत् ॥९७३॥ तदन्वयस्य मिथ्यात्ये मिध्येय स्यासथागतः । मिथ्या व सर्ववेदी र प्रमाणम्येति साहसम्॥१७४॥ तन्न कालकनज्ञानं तस्व स्थावादविद्विषः! सोपायोपेयविज्ञान मास्ति तस्य तदत्यये ।।९७५॥
तदाह-न जानाति न घेति बुद्ध। किम् ? किश्चन पेादि इति सत्यम् । भक्तु तस्याज्ञेयस्वं तत्त्वापरिक्षानच तथापि शुद्ध इति चेत् ; आह-शुद्धः निमर) का युद्ध । इति एवम् , तत् क्रमायातयचनम् , केपाम् एषां चौद्धानाम् । 'किल' इत्यरुचिद्योतने।
सुभाषितम् अरुचिद्योतनाद् दुर्भाषित मिति यावत् । तथा हि-अपरिहाते तस्मिन् कथं १५ तेसुद्धा परिक्षानम् । कथं या तत्त्वापरिक्षानमलशमटितस्य शुद्ध सम्भवोऽपि चतस्तद्वचनभेतेपी
सुभाषितं भवेत् ? ___ भवतु वा परिशुद्धरे बुद्धस्तथापि कथं तस्य पचनम् ? कथञ्च न स्यात् ? कारणाभावात् । सस्य हि कारणं विकल्पः,"विकल्पयोनयः शब्दा:"[ ] इत्यभिधानात्। न पासौं"
दुस्य; विधूतकल्पनाजाललान 1 सदभावेऽपि तस्कृतासंस्काराद्वयनमिति चेत्"; न; सस्यापि २. विकल्पत्वे तथासम्भवात् । अविकल्पस्ये तदुभयस्त्रभारस्किलल्थे च "वतो बयनस्यानुत्पत्तेः,
अन्यथा विकल्पयोनिस्वनियमव्यायावात्। विकल्पादेव चिरापकानात्तस्य रचनमिति बेल न; तस्य हेतुत्वे सन्तानान्तरासिद्धः । "व्याहारादेस्तसिद्धिरिति चेत् ; न; तस्यापि चिरापकान्तयद्धिप्रभवस्वशायां ततस्तरपरिज्ञानयोगान् । तथा इनचार्वाकस्येव बौद्धस्यापि "परार्थ शासप्रणयनम् । बुद्धिरनुसन्धानवत्येव व्याहारादिकं जनयति आत्मनि तथैव दर्शमान चिरापक्रान्तेति चेत् ; विकल्पोऽपि सथाविध एव पचन मुत्सावयति, अमादादौ तथा दर्शनान चिराप. शान्त इति किन्नेष्यते ! स्वापादौ विकल्पविकलस्यापि वचनस्योपलम्मादिति चेत् ; में; तदा
कमेनैका- ., प०। २ उपाथादिकत्वं श्रा०, ब, प. धुद्धिए- प.प. -नमेशा-०, ५०, ५.१५श्नस्य । ६"दिकल्पाः सब्दयोगः । तेषामन्योन्यासन्धी भार्थन् शब्याः स्पृशयमी ॥” इति शेषशः । देव्यम्-म्पायडमु. ५० ५३.टि. . ७ विकल्पः शुबस्य-शर, २०,०। ६ विकल्पामावपि । १. मेत् त-श्रा०, २०, संस्काराद। १२ पुरस्म । १३ चिरापकान्तस्य । १४ व्या हारदेितदिति मावा , प.११५पर्यशामा०,40, 4-1 ११ स्मदी .