SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षप्रस्ताका घेत् ; अस्ति कालभिमानामयि) स्पष्टप्रत्ययविषयत्वम् । निरूपयिष्यते च तत् । अनेन एकान्तभेदप्रतिवेदनं विवेचन मिति प्रत्युक्तम् ; प्रत्यक्षतस्तदभावात् । अनुमानस्य च तैरपूर्वकसया तत्राप्रवृत्तेः । नापि सन्वानाम्बरं प्रति नयनं विवेचनम् ; तस्याप्रसीते: अनभ्युपगमा । नाप्यन्य. वेद्यबम् ; युगपाविनामिव क्रमभुवामपि तेषां परेण प्रत्यक्षेणामहणात् । अनुमानेन प्रणस्य चोभयत्राविशेषात् । तसो भवत्येव अमरतामपि तेषामभेदः ; सदस्याभेदप्रत्यनीकत्वाभाव. ५ स्वात् । तदुक्तम् "अन्तर्बहिर्मुखाभादि संविद न भिनप्ति घेत् । 'अक्रमं न अमाधीनं भिन्द्यादेव सुखादिकम् ।।" सिद्धिवि०म०परि०] इति । में चेदमुचि भवताम् ; बुद्धस्यैकान्ततः प्रतिसमयभङ्गुरत्वेन तदात्मत्वानुपपः। तत्र तज्ज्ञानस्य क्रमवदक्रमेणाप्यनेकस्वभावत्वमिति व सेन तस्यादत्रिवेशिखं निराकारेण । शपि साकारेण ; तस्यावाकाराकमानविषयत्वेनान्यत्राप्रवृत्तेः । सर्वमपि तँग्राकाराकमेयेति चेत् ; 4-पूर्वीपरसम्भाविको भी बीमारिकरिव समप्यारमनो यदि न तब समर्पयन्ति कथं तयं तद्विषयत्वं यतस्तेनाशेषज्ञत्वं बुद्धस्य ? कथं वा क्वचिदु. पाथोपेयभावस्य परिज्ञानम् तस्य कालकमालिङ्गिवत्वेन तदनवबोधे दुखबोधत्वात् । यौगपञ्चालिङ्गि तत्वे तु तद्धाय एव न भवेन् कस्यविनिम्पन्नस्यानुपायत्वात् , निष्पन्नस्यापि पुनरनुपयो- १५ गान् , स्वनिष्पत्तिसमय एंवोपेयस्यापि निम्पसे। भव्यभिवायदुपायत्वं न निष्पादकत्वादिति चेत् । कुतत्तर्हि तनिष्पत्तिः। न कुत्तश्चिदिति चेत् निस्यसकादिप्रसङ्गात् । अन्यत इति चेत् । न तस्यैकोपायवापत्तेः , न प्रकृतस्य । भवस्विति येत् । न तस्याप्युपेयसमसम. यत्वे पूर्वरदोषात 1 पुनरन्यतस्तभिष्पत्तिकल्पनायाम् अनवस्थानसन् । सन्निसमयस्वे तु सिद्धः कालक्रमालिङ्गितस्तद्भावः । स च न बुज्ञानस्य विषयः, अनर्पिताकारत्वादिति कवं तस्य २० प्रामाण्यम् ? यत इदं सूझ भवेत. "हेयोपादेयतत्त्वस्य साम्युपायस्य वेदकः । यः प्रमाणपसाविष्टो न तु सर्वस्य वेदकः ॥" [अ० वा० ११३४] इति । "हमपि ते तत्र समर्पयन्ति पूर्वापरभावेनैव तदर्पिताकाराणां बुद्धवेदने व्यवस्थानादिति चेत् ; उच्यते-- २५ प्रत्याकार यदि ज्ञान तत्रैकान्तेन भियते । प्रत्यर्थनियतत्वेन कथं सर्वार्थविदयेत् ॥९७०॥ । प्रत्यक्षपूर्वकसर १ क्रममाऽपि २० क्रममाव्यषि आ., २०१३ अकम से कमाना भा.., प. चुरझाने। महीलादि-आ.. . सासकमस्य 01.01 उपायोपवाव ८ एकोपाय-80,०,५०१ ९ नित्य सत्या-80,20,1"नित्यं सत्त्वमसर वा हेतौरन्यानरेक्षणात् ।"-. वा ३३४ 11.मन द्वि-आ.ब.प.111 कालक्रममपि भावाः । १२ ४५वस्थापनाली,पप.
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy