________________
HEATRE
२९०
न्यायविनिश्चयविधरणे
सत्यपि तस्मिन तस्वरूपस्याप्रतिवेदमात् । प्रतिवेदने तु सिद्धं तसोऽपि सर्वदर्शित्वं सकलाकारप्रतिबद्धम्य बुद्धस्वरूपस्य तेन प्रत्यवलोकनात । तदुक्तम् -
"समारोपध्यवच्छेदातयसिद्धिपनिछताम् ।
अनुमानमनर्थ स्यादन्यथा सकलग्रहः ॥" [ ] इति ।
arय सदस्थ पूर्ववयम् , ततो न कुतश्चिपि तस्य परिज्ञानमित्युपपन्नमिदं 'बुछो में झाय' कि ।
तदनेन सुवसन्निधानात्तत्वज्ञानमित्ति प्रत्यक्तम् ; सुगतस्यापरिज्ञाने ठरसग्निधानस्यापि दुष्परिज्ञानत्वात् । अपरिज्ञातमेष सन् तपरिहानस्य निवन्धनम् चक्षुरादिवपादिपरिज्ञानस्येति
चेन् ; भयेदेवं यदि रूपादिलानरत् निरंशदनविपर्य 'किछिरिझानं विप्रसिपतिमलोपले१. पविकलेन प्रक्षाप्रकाशेनोपदर्शितं भवेत् । न चैवम् , सर्वदा प्राधादिभेदमलाधिष्ठानस्यैव तस्य
परिज्ञानावलोकानात । प्रतिपादितं दैवत् पाक 'मतिसंहारवेलायां म संवेदनमन्यथा' इति । तदनेन तत्त्वज्ञानात्तत्सन्निधानपरिज्ञानं प्रत्युक्तम ; उक्तनीत्या तत्वज्ञानस्यैवाप्रतिपः । तन्न तत्सन्निधानात्तदवगतिः ।
तद्वचनाद् "अद्वयं यानमुत्तमम्" [ ] इत्यादेस्तदवगतिरित्यप्ययुक्तम् ; १५ 'सदपरिज्ञाने तद्वचनस्याप्यशक्यपरिधानत्वात् । कथं वा तस्यैव वचनं प्रमार्ग में रध्या
पुरुषारपि १ तस्यैव परिशुद्धहानत्वादिति चेतन: स्वरूपापेक्षया रथ्यापुरुपादेरपि तस्वात् । न सकलविषयापेक्षयेति चेत् ; ; ; बुद्धेऽपि तदभाशत् । न हि तस्यापि सर्वत्र परिशुद्धज्ञान समकालभाविन्यभावात् , "तस्याकारणस्वेन तदविषयत्वान् । तदपि कार.
णमेव सविनाभावादिति चेत् ; न; तस्यापि विषयत्वे "मातोऽर्थः स्वधिया सह" २० प्र०वा०२१२४६] इत्यस्य विरोधान् । भवदपि लभ्य सर्वार्थानं निराकारं चेत् न तस्यक
स्वभावस्य देशफालस्वभावभित्रानेकवस्तुविषयत्वम् एकस्वभावज्ञान विषयत्वेन सर्वस्याप्येफरवापसे, अन्यथै कन्वभावहेतुकत्वेऽपि कार्याभेदप्रसाभावात् न नित्ये नानाकार्यविरोधः स्यात् । अनेकस्वभानमेव भवतु दिदि चेन् । कथं तदेकम् , प्रतिस्वभाव विरुद्धधर्माभ्यासेन भेदोपनिपातात् ? अन्यथा कमेणापि तदेकमेवानेकस्वभावं प्राप्नुयात् । शक्यविवेचनाकान्नति पेन् । २५ किमिदं विवेचनं यच्छक्यमुच्यते ? कालफतस्तत्स्वभावाना क्रम इति चेत् ; न ; 'युगपदपि
देशकृतस्य"दस्य भावात् । ततो" नात्यन्ताय भेदः, तेषामभेदस्वापि प्रतिभासनादिति चेत् । म ; कालभिन्नानामप्यभेदानुगमस्यावलोकनात् । मिध्यैव तेषां तदनुमगो विकल्पोपनीतस्वादित्यपि नोत्तरम् ; देशभिन्नानां 'वनुगमस्यापि [विकल्पोपनीतत्वात् , स्पष्टप्रत्ययविषयत्वानेसि
1-सातत्या-आ.२ सुगटसन्निधानाम् । ३ -शानिया , 4०,०। किभिज्ज्ञानं श्रा, ब.०५.२७ १०२२ । ६ सुक्सापरिझाये। समकालभाविनोऽयस्य 4 गुगतानस्य । ९ क्रमागपमा०,०,१०।१. कमल । देशकृतकमा । १२ अभेदानुगमः । १३ अभेदानुगमस्यापि ।