SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षास्ताका ३८३ न चक्रमेकरामादावित्यादिरपि' बोरक्त । एकामेकस्वभावेऽर्थे विप्लवायन स्पसे ॥९६६।। कल्पते यत्र योगो सोऽस्माभिरपि चेष्यते । वं दूपयनतोऽस्माकं प्रतिहस्तायवे भवान ॥९६७।। चिकज्ञानवसत्र संशयापि दूषणम् । प्रवर्ततेन निर्धाधनियोश्लेपभूपिते १९६८॥ अद्वैतवेदन तस्मादेकानेकात्मक जुबन । न प्रभुबहिरर्थस्य वारशः प्रतियोडने ॥९६९॥ मवतु वाह तकमेव पत्र किं स्यात्सा चित्रकस्यां न स्वासस्या मतावपि । यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥" [प्रवा०२१२१०] इति वचनादिति चेत् ;न; तारशस्य कदाचिदपि तस्याननुभवात् । अननुभाज्यमपिलिका स्वगम्यत इति चेत् ; न ; प्रतिवेदने दत्कार्यस्वभावतया फस्यचिदपि परिशानायोगात् , अवस्कायस्वभावस्य लिमत्वानभ्युपगमात् । सुगतसन्निधानात्तदयगम्यत इति चेन् ; न ; अद्वैतवादे सुगतस्यैवाभावात् । भावेऽप्युत्तरमाइ न ज्ञायते न जानाति न च किश्चन भाषते ॥१५॥ बुद्धः शुद्धः प्रवक्तति तस्किलैषां सुभाषितम् । इति । वुद्धः सुतो न ज्ञायते न विनेयः प्रचीयते तस्य बुद्धिरूपतयाऽनन्यवत्वा "सस्या नानुभयोऽपरः" [प्र. का० २।३२७) इति वचनात् । अपरानुभवभावे पा तद्वतोऽपि सर्वदर्शित्वं सकलविषयाकारगर्भस्य तेन परिज्ञानात् । तस्याप्यपयनुभवभावे तद्वतोऽपि २० सर्वदर्शित्वम् । तत्राप्येवमिति सर्यस्थापि युद्धमनुभवलो विनेयवर्गस्य तदनुभवाविष्ठानस्यापि सर्वदर्शित्वान्न किञ्चिद् बुद्धेन ? बुद्धवदेव तस्यापि स्वत एव तत्वपरिक्षानात् । तन्न तस्थापरस्मादनुभवात्परिज्ञानम् । अनुमानादिति चेन् ; न ; ततोऽपि तस्य स्वरूपप्रतिवेदने पूर्ववहहेपात् , अन्यथा तलैयात् । समारोपन्यवच्छेदाल सद्वैयद्यमिति चेत् । किं वाधण्छेदेन ? म्यायविश्ली - ९१ । २-याशेषणे आ.,२०, प.! " यदि सा शिक्षा बुखावे. करुप स्थात् तथा च चित्रोकं द्र व्यवस्थाप्येत तदा कि दूषणं स्यात् ? आइ-1 स्वासस्था मत्तावाये। नं बलं इध्ये तस्थ मताप्येवस्थान स्थचित्रता। आकारसामावलक्षणवादस्व । नानात्वेऽपि चिन्ता पमम् । अपुरुषप्रतीतिवत् । कथं तर्वि प्रीतिरिवाइयदादं यमनि रोचते सत्र में क्यम् । यदीदमस्वदूरयेऽपि ताप्यमनमर्थानां भासमानानां नीलादीमा स्वयमपररया रोचते तत्र तधाप्रतिभासे के स्वमसहमामा अपि निपैरम् ? सस्तु वे प्रतिभासते चेति व्यफमालोक्यम् ।"-प्र.पा. मावृति।१। तरपरि-आ.व., पग ५ अनुमानयात् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy